楞伽经导读074/梵文学习

序号 中文经文 梵文经文 对应梵文
1 雨流 dhārā dhārā
2 自心现流 svacittadṛśyadhārā svacittadṛśyadhārā
3 如庵罗果 āmra āmra
4 无相(无似相) nirābhāsa nirābhāsa
5 无相(无外相) animitta animitta
6 恶劣习气 dauṣṭhulyavāsanā dauṣṭhulyavāsanā
7 自心过习 svacittadṛśyadauṣṭhulyavāsanā svacittadṛśyadauṣṭhulyavāsanā

dhārā

天城体

धारा

发音

英文释义


词库ID

中文

流住;下大雨时的雨流

备注



Svacittadṛśyadhārā

天城体

स्वचित्तदृश्यधारा

发音

英文释义


词库ID

中文

自心现流;自心杂染种子现行的显现;未现行杂染种子的相续生

备注




Āmra

天城体

आम्र

发音

英文释义


词库ID

中文

如庵罗果

备注




Nirābhāsa

天城体

निराभास

发音

英文释义


词库ID

中文

无影、也可以译为“无似相”

备注





Animitta

天城体

अनिमित्त

发音

英文释义


词库ID

中文

无相(无外相)

备注




Dauṣṭhulyavāsanā

天城体

दौष्ठुल्यवासना

发音

英文释义


词库ID

中文

恶劣习气

备注




Svacittadṛśyadauṣṭhulyavāsanā

天城体

स्वचित्तदृश्यदौष्ठुल्यवासना

发音

英文释义


词库ID

中文

自心过习

备注