楞伽经导读074/梵文学习
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 雨流 | dhārā | dhārā |
2 | 自心现流 | svacittadṛśyadhārā | svacittadṛśyadhārā |
3 | 如庵罗果 | āmra | āmra |
4 | 无相(无似相) | nirābhāsa | nirābhāsa |
5 | 无相(无外相) | animitta | animitta |
6 | 恶劣习气 | dauṣṭhulyavāsanā | dauṣṭhulyavāsanā |
7 | 自心过习 | svacittadṛśyadauṣṭhulyavāsanā | svacittadṛśyadauṣṭhulyavāsanā |
dhārā
天城体
धारा
发音
英文释义
词库ID
中文
流住;下大雨时的雨流
备注
Svacittadṛśyadhārā
天城体
स्वचित्तदृश्यधारा
发音
英文释义
词库ID
中文
自心现流;自心杂染种子现行的显现;未现行杂染种子的相续生
备注
Āmra
天城体
आम्र
发音
英文释义
词库ID
中文
如庵罗果
备注
Nirābhāsa
天城体
निराभास
发音
英文释义
词库ID
中文
无影、也可以译为“无似相”
备注
Animitta
天城体
अनिमित्त
发音
英文释义
词库ID
中文
无相(无外相)
备注
Dauṣṭhulyavāsanā
天城体
दौष्ठुल्यवासना
发音
英文释义
词库ID
中文
恶劣习气
备注
Svacittadṛśyadauṣṭhulyavāsanā
天城体
स्वचित्तदृश्यदौष्ठुल्यवासना
发音
英文释义
词库ID
中文
自心过习
备注