楞伽经导读090/梵文学习

序号 中文经文 梵文经文 对应梵文
1 密意 saṃdhāya saṃdhāya
2 修多罗 sūtra sūtra
3 宗趣法相 siddhāntanayalakṣaṇa siddhāntanayalakṣaṇa
4 言说法相 deśanānayalakṣaṇa deśanānayalakṣaṇa

Saṃdhāya

天城体

संधाय

发音

英文释义


词库ID

中文

密意,依据

备注




Sūtra

天城体

सूत्र

发音

英文释义


词库ID

中文

修多罗,经

备注




Siddhāntanayalakṣaṇa

天城体

सिद्धान्तनयलक्षण

发音

英文释义


词库ID

中文

宗趣法相,宗通

备注




Deśanānayalakṣaṇa

天城体

देशनानयलक्षण

发音

英文释义


词库ID

中文

言说法相,说通

备注