楞伽经导读094/梵文学习

序号 中文经文 梵文经文 对应梵文
1 当有因 bhaviṣyaddhetu bhaviṣyaddhetu
2 必将成为 bhaviṣyat bhaviṣyat
3 相属因 saṃbandhahetu saṃbandhahetu
4 相关、相随、关联 saṃbandha saṃbandha
5 相因 lakṣaṇahetu lakṣaṇahetu
6 lakṣaṇa lakṣaṇa
7 能作因 kāraṇahetu kāraṇahetu
8 能作 kāraṇa kāraṇa
9 显了因 vyañjanahetu vyañjanahetu
10 显示 vyañjana vyañjana
11 观待因 upekṣāhetu upekṣāhetu
12 观待 upekṣā upekṣā
13 krama krama
14 yugapad yugapad
15 计度人 tārkika tārkika

Bhaviṣyaddhetu

天城体

भविष्यद्धेतु

发音

英文释义


词库ID

中文

当有因

备注




Bhaviṣyat

天城体

भविष्यत्

发音

英文释义


词库ID

中文

必将成为

备注




Saṃbandhahetu

天城体

संबन्धहेतु

发音

英文释义


词库ID

中文

相属因

备注




Saṃbandha

天城体

संबन्ध

发音

英文释义


词库ID

中文

相关、相随、关联

备注




Lakṣaṇahetu

天城体

लक्षणहेतु

发音

英文释义


词库ID

中文

相因

备注




Lakṣaṇa

天城体

लक्षण

发音

英文释义

accurate description; definition; illustration; a designation; appellation; name; a form; species; kind; sort;

词库ID

中文

外相;我相;所见之相;见心外事物的相;相;相貌、形状的意思;心外之相;佛陀是为了心外之相,而安立阿赖耶识。引申的意思,就是佛陀为了告诉凡夫,心外之相根本不存在,而施设阿赖耶识。


备注



Kāraṇahetu

天城体

कारणहेतु

发音

英文释义


词库ID

中文

能作因

备注




Kāraṇa

天城体

कारण

发音

英文释义

cause; reason;

词库ID

中文

备注



Vyañjanahetu

天城体

व्यञ्जनहेतु

发音

英文释义


词库ID

中文

显了因

备注




Vyañjana

天城体

व्यञ्जन

发音

英文释义


词库ID

中文

显示

备注




Upekṣāhetu

天城体

उपेक्षाहेतु

发音

英文释义


词库ID

中文

观待因,舍弃因

备注




Upekṣā

天城体

उपेक्षा

发音

英文释义


词库ID

中文

观待,舍弃、抛弃

备注




Krama

天城体

क्रम

发音

英文释义


词库ID

中文

渐,次第

备注




Yugapad

天城体

युगपद्

发音

英文释义


词库ID

中文

顿,同时

备注




Tārkika

天城体

तार्किक

发音

英文释义


词库ID

中文

臆度者,梵文是tārkika。也译为“计度者”。

备注