“楞伽经偈颂-16”的版本间差异

添加64字节 、 2021年5月25日 (二) 18:46
无编辑摘要
(建立内容为“=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || 【求译】譬如海波浪…”的新页面)
 
第1行: 第1行:
=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
=譬如海波浪,是则无差别,诸识心如是,异亦不可得=
 
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |


vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||


【求译】譬如海波浪,是则无差别,
【求译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。
 
诸识心如是,异亦不可得。
 
【菩译】譬如海水波,是则无差别;
 
诸识心如是,异亦不可得。


【实译】譬如海波浪,是则无差别,
【菩译】譬如海水波,是则无差别;诸识心如是,异亦不可得。


诸识心如是,异亦不可得。
【实译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。
=
JC、L4、LK、MAIN、QA、writer
3,127

个编辑