L2:2-11/梵实

< L2:2-11

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar eva tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavān āryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yam āśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukham atikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran ||


【实译】尔时大慧菩萨摩诃萨知诸菩萨心之所念,承一切佛威神之力白佛言:“唯愿为说百八句差别所依圣智事自性法门,一切如来、应、正等觉,为诸菩萨摩诃萨堕自共相者,说此妄计性差别义门。知此义已,则能净治二无我观境,照明诸地,超越一切二乘、外道三昧之乐,见诸如来不可思议所行境界,毕竟舍离五法自性,以一切佛法身智慧而自庄严,入如幻境,住一切刹、兜率陀宫、色究竟天,成如来身。”


bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[1] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||


【实译】佛言:“大慧!有一类外道,见一切法随因而尽,生分别解,想兔无角,起于无见。如兔角无,一切诸法悉亦如是。复有外道,见大种、求那、尘等诸物、形量、分位各差别已,执兔无角,于此而生牛有角想。大慧!彼堕二见,不了唯心,但于自心增长分别。大慧!身及资生、器世间等,一切皆唯分别所现。大慧!应知兔角离于有无,诸法悉然,勿生分别。


ye punar mahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tair anyonyāpekṣahetutvān nāsti śaśaviṣāṇam iti na kalpayitavyam | āparamāṇupravicayād vastvanupalabdhabhāvān mahāmate āryajñānagocaravinivṛttam asti gośṛṅgam iti na kalpayitavyam ||


【实译】“云何兔角离于有无?互因待故。分析牛角乃至微尘,求其体相终不可得。圣智所行远离彼见,是故于此不应分别。”


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvānumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavān āha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tat kasya hetor vikalpasya tatpravṛttihetutvāt | tad viṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmād viṣāṇāśrayapravṛtto mahāmate vikalpas tasmād āśrayahetutvād anyānanyavivarjitatvān na hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punar mahāmate vikalpo ’nyaḥ syāc chaśaviṣāṇād aviṣāṇahetukaḥ syād | athānanyaḥ syāt tad dhetukatvād āparamāṇupravicayānupalabdher viṣāṇād ananyatvāt tad abhāvaḥ syāt | tad ubhayabhāvābhāvāt kasya kim apekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvam apekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvān mahāmate nāstyastitvam siddhir na bhavati nāstyastitvavādinām | anye punar mahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpam ākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśam eva ca mahāmate rūpam | rūpabhūtānupraveśān mahāmate rūpam evākāśam | ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣv ākāśaṃ nāsti | evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya bhavati | goviṣāṇaṃ punar mahāmate aṇuśo vibhajyamānaṃ punar apy aṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kim apekṣya nāstitvaṃ bhavati athānyad apekṣya vastu tad apy evaṃ dharmi ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,彼岂不以妄见起相,比度观待妄计无耶?”佛言:“不以分别起相待以言无。何以故?彼以分别为生因故。以角分别为其所依,所依为因,离异不异,非由相待显兔角无。大慧!若此分别异兔角者,则非角因。若不异者,因彼而起。大慧!分析牛角乃至极微,求不可得。异于有角言无角者,如是分别决定非理。二俱非有,谁待于谁?若相待不成,待于有故言兔角无,不应分别。不正因故,有无论者执有执无,二俱不成。大慧!复有外道,见色、形状、虚空分齐而生执著,言色异虚空起于分别。大慧!虚空是色,随入色种。大慧!色是虚空。能持所持建立性故,色空分齐应如是知。大慧!大种生时自相各别,不住虚空中,非彼无虚空。大慧!兔角亦尔,观待牛角言彼角无。大慧!分析[2]牛角乃至微尘,又析彼尘,其相不现。彼何所待而言无耶?若待余物,彼亦如是。”


atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiś ca bodhisattvaiḥ | svacittadṛśyavikalpānugama manasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||


【实译】“大慧!汝应远离兔角、牛角、虚空及色所有分别。汝及诸菩萨摩诃萨应常观察自心所见分别之相,于一切国土为诸佛子说观察自心修行之法。”


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


【实译】尔时世尊即说颂言:


dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pravartate |

dehabhogapratiṣṭhānam ālayaṃ khyāyate nṛṇām || 123 ||


【实译】心所见无有,唯依心故起,

    身资所住影,众生藏识现。


cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |

nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||


【实译】心意及与识,自性五种法,

    二无我清净,诸导师演说。


dīrghahrasvādisaṃbandham anyonyataḥ pravartate |

astitvasādhakaṃ nāsti asti nāstitvasādhakam || 125 ||


【实译】长短共观待,展转互相生,

    因有故成无,因无故成有。


aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet |

cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati || 126 ||


【实译】微尘分析事,不起色分别,

    唯心所安立,恶见者不信。


tārkikāṇām aviṣayaḥ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||


【实译】外道非行处,声闻亦复然,

    救世之所说,自证之境界。


注释

  1. N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.
  2. 原字作“柝”,依《高丽大藏经》改为“析”字。