L2:2-17

punar aparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante | tat kasya hetor yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvān mahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānagrāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasator vikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||


【求譯】“復次,大慧!一切法不生,是過去、未來、現在諸如來所說。所以者何?謂自心現性非性,離有非有生故。大慧!一切性不生,一切法如兎馬等角。愚癡凡夫不實妄想自性妄想故,大慧!一切法不生。自覺聖智趣境界者,一切性自性相不生,非彼愚夫妄想二境界自性。身、財、建立趣自性相,大慧!藏識攝所攝相轉。愚夫墮生、住、滅二見,悕望一切性生,有非有妄想生,非賢聖也。大慧!於彼應當修學。

【菩譯】“復次,大慧!過去未來現在一切諸佛,皆說諸法不生。何以故?謂自心見有無法故;若離有無諸法不生故。是故,大慧!一切法不生。大慧!一切法如兎角驢駝等角。大慧!愚癡凡夫妄想分別分別諸法,是故一切諸法不生。大慧!一切諸法自體相不生,是內身證聖智境界故;非諸凡夫自體分別二境界故。大慧!是阿梨耶識身資生器世間去來自體相故;見能取可取轉故;諸凡夫墮於生住滅二相心故;分別諸法生有無故。大慧!汝應知如是法故。

【實譯】“復次,大慧!去、來、現在諸如來說一切法不生。何以故?自心所見非有性故,離有無生故,如兎馬等角,凡愚妄取。唯自證聖智所行之處,非諸愚夫二分別境。大慧!身及資生、器世間等,一切皆是藏識影像,所取能取二種相現。彼諸愚夫墮生、住、滅二見中故,於中妄起有無分別。大慧!汝於此義當勤修學。


【求译】“复次,大慧!一切法不生,是过去、未来、现在诸如来所说。所以者何?谓自心现性非性,离有非有生故。大慧!一切性不生,一切法如兔马等角。愚痴凡夫不实妄想自性妄想故,大慧!一切法不生。自觉圣智趣境界者,一切性自性相不生,非彼愚夫妄想二境界自性。身、财、建立趣自性相,大慧!藏识摄所摄相转。愚夫堕生、住、灭二见,悕望一切性生,有非有妄想生,非贤圣也。大慧!于彼应当修学。

【菩译】“复次,大慧!过去未来现在一切诸佛,皆说诸法不生。何以故?谓自心见有无法故;若离有无诸法不生故。是故,大慧!一切法不生。大慧!一切法如兔角驴驼等角。大慧!愚痴凡夫妄想分别分别诸法,是故一切诸法不生。大慧!一切诸法自体相不生,是内身证圣智境界故;非诸凡夫自体分别二境界故。大慧!是阿梨耶识身资生器世间去来自体相故;见能取可取转故;诸凡夫堕于生住灭二相心故;分别诸法生有无故。大慧!汝应知如是法故。

【实译】“复次,大慧!去、来、现在诸如来说一切法不生。何以故?自心所见非有性故,离有无生故,如兔马等角,凡愚妄取。唯自证圣智所行之处,非诸愚夫二分别境。大慧!身及资生、器世间等,一切皆是藏识影像,所取能取二种相现。彼诸愚夫堕生、住、灭二见中故,于中妄起有无分别。大慧!汝于此义当勤修学。


注释