L2:2-21/梵简

< L2:2-21

punar aparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate kataman nairātmyadvayalakṣaṇaṃ yad utātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśāt pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣam acaukṣaviṣayacāryanātho ’nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate | yad atra mahāmate lakṣaṇakauśalajñānam idam ucyate pudgalanairātmyajñānam ||


【求译】“复次,大慧!菩萨摩诃萨善观二种无我相。云何二种无我相?谓人无我及法无我。云何人无我?谓离我、我所,阴、界、入聚,无知、业、爱生。眼色等摄受计著生识。一切诸根自心现器、身等,藏自妄想相施设显示。如河流,如种子,如灯,如风,如云,刹那展转坏。躁动如猿猴,乐不净处如飞蝇,无厌足如风火,无始虚伪习气因如汲水轮,生死趣有轮。种种身色幻术神咒机发像起。善彼相知,是名人无我智。

【菩译】“复次,大慧!菩萨摩诃萨应当善观二无我相。大慧!何等二种?一者、人无我智;二者、法无我智。云何人无我智?谓离我我所,阴、界、入聚故;无智业爱生故;依眼色等虚妄执著故;自心现见一切诸根器身屋宅故;自心分别分别故;分别分别识故;如河流种子、灯焰风云,念念展转前后差别轻躁动转,如猿猴蝇等爱乐不净境界处故;无厌足如火故;因无始来戏论境界熏习故;犹如辘轳车轮机关,于三界中生种种色种种身,如幻起尸。大慧!如是观诸法相巧方便智,是名善知人无我智境界之相。

【实译】“复次,大慧!菩萨摩诃萨当善观察二无我相。何者为二?所谓人无我相,法无我相。大慧!何者是人无我相?谓蕴、界、处离我、我所,无知、爱、业之所生起,眼等识生,取于色等而生计著,又自心所见身、器世间,皆是藏心之所显现。刹那相续变坏不停,如河流,如种子,如灯焰,如迅风,如浮云,躁动不安如猿猴,乐不净处如飞蝇,不知厌足如猛火,无始虚伪习气为因,诸有趣中流转不息如汲水轮,种种色身威仪进止,譬如死尸咒力故行,亦如木人因机运动。若能于此善知其相,是名人无我智。


tatra mahāmate dharmanairātmyajñānaṃ katamad yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddham anyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālair vikalpyante na tv āryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punar mahāmate bodhisattvo mahāsattvo na carāt prathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate | bhūmilakṣaṇapravicayāvabodhāt pramuditān antaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate | sa tasyāṃ pratiṣṭhito ’nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇas tadanurūpair jinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravad abhiṣicyate | buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etan mahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam anyaiś ca bodhisattvair mahāsattvaiḥ ||


【求译】“云何法无我智?谓觉阴、界、入妄想相自性。如阴、界、入离我、我所,阴、界、入积聚,因、业、爱绳缚,展转相缘生,无动摇。诸法亦尔,离自共相,不实妄想相。妄想力是凡夫生,非圣贤也。心、意、识、五法、自性离故。大慧!菩萨摩诃萨当善分别一切法无我。善法无我菩萨摩诃萨不久当得初地,菩萨无所有观地相。观察开觉欢喜,次第渐进,超九地相,得法云地。于彼建立无量宝庄严大宝莲华王像大宝宫殿,幻自性境界修习生。于彼而坐,同一像类诸最胜子眷属围绕。从一切佛刹来佛手灌顶,如转轮圣王太子灌顶。超佛子地,到自觉圣法趣,当得如来自在法身,见法无我故。是名法无我相。汝等诸菩萨摩诃萨应当修学。

【菩译】“大慧!何者法无我智?谓如实分别阴、界、入相。大慧!菩萨观察阴、界、入等无我我所,阴、界、入聚因业爱绳迭共相缚,因缘生故无我无作者。大慧!阴、界、入等离同相异相故,依不实相分别得名,愚痴凡夫妄相分别以为有故,非证实者见以为有。大慧!菩萨如是观察心、意、意识,五法体相一切离故诸因缘无,是名善知诸法无我智境界相。大慧!菩萨善知诸法无我已,观察真如修寂静行,不久当得初欢喜地。善能观察欢喜地已,如是诸地次第转明,乃至得证法云之地。菩萨住彼法云地已,无量诸宝间错庄严大莲华王座,大宝宫殿如实业幻境界所生,而坐其上,一切同行诸佛子等恭敬围绕,十方诸佛申手灌顶授于佛位,如转轮王灌太子顶,过佛子地。过佛子地已,观诸佛法如实修行,于诸法中而得自在。得自在已,名得如来无上法身,以见法无我故。大慧!是名如实法无我相。大慧!汝及诸菩萨应如是学。”

【实译】“大慧!云何为法无我智?谓知蕴、界、处是妄计性。如蕴、界、处离我、我所,唯共积聚,爱、业绳缚,互为缘起,无能作者。蕴等亦尔,离自共相,虚妄分别种种相现。愚夫分别,非诸圣者。如是观察一切诸法,离心、意、意识、五法、自性,是名菩萨摩诃萨法无我智。得此智已,知无境界,了诸地相,即入初地。心生欢喜,次第渐进,乃至善慧及以法云,诸有所作皆悉已办。住是地已,有大宝莲花王,众宝庄严,于其花上有宝宫殿状如莲花。菩萨往修幻性法门之所成就,而坐其上,同行佛子前后围绕,一切佛刹所有如来皆舒其手,如转轮王子灌顶之法而灌其顶。超佛子地,获自证法,成就如来自在法身。大慧!是名见法无我相。汝及诸菩萨摩诃萨应勤修学。


注释