L2:2-28/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśāt pravartate | svapnavāk punar mahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvāc ca pravartate | dauṣṭhulyavikalpābhiniveśavāk punar mahāmate śatrupūrvakṛtakarmānusmaraṇāt pravartate | anādikālavikalpavāk punar mahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etad dhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇam iti me yad uktam idaṃ tat pratyuktam ||
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||
punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||
punar aparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāt tarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
tatredam ucyate |
sarvabhāvo ’svabhāvo hi sadvacanaṃ tathāpy asat |
śūnyatāśūnyatārthaṃ vā bālo ’paśyan vidhāvati || 143 ||
sarvabhāvasvabhāvā ca vacanam api nṛṇām |
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||
rājā śreṣṭhī yathā putrān vicitrair mṛnmayair mṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāt tato mṛgān || 145 ||
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmy aham || 146 ||
注释
- ↑ N vāglakṣaṇa; V bāhyalakṣaṇa.