L2:2-3/梵简
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||
【求译】无上世间解,闻彼所说偈,
大乘诸度门,诸佛心第一(此心如树木坚实心,非念虑心也)。
【菩译】大天佛闻彼,所说诸偈句,
大乘诸度门,诸佛心第一。
【实译】尔时世尊,闻其所请大乘微妙诸佛之心最上法门,即告之言:
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||
【求译】善哉善哉问,大慧善谛听,
我今当次第,如汝所问说。
【菩译】善哉善哉问,大慧善谛听,
我今当次第,如汝问而说。
【实译】“善哉,大慧!谛听谛听!如汝所问,当次第说。”即说颂言:
utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |
saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||
【求译】生及与不生,涅槃空刹那,
趣至无自性,佛诸波罗蜜。
【菩译】生及与不生,涅槃空刹那,
趣至无自体,佛波罗蜜子。
【实译】若生若不生,涅槃及空相,
流转无自性,波罗蜜佛子。
śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |
merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||
【求译】佛子与声闻,缘觉诸外道,
及与无色行,如是种种事,
须弥巨海山,洲渚刹土地。
【菩译】声闻辟支佛,外道无色者,
须弥海及山,四天下土地。
【实译】声闻辟支佛,外道无色行,
须弥巨海山,洲渚刹土地。
nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
【求译】星宿及日月,外道天修罗,
解脱自在通,力禅三摩提。
【菩译】日月诸星宿,外道天修罗,
解脱自在通,力思维寂定。
【实译】星宿与日月,天众阿修罗,
解脱自在通,力禅诸三昧。
nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
【求译】灭及如意足,觉支及道品,
诸禅定无量,诸阴身往来。
【菩译】灭及如意足,觉支及道品,
诸禅定无量,五阴及去来,
【实译】灭及如意足,菩提分及道,
禅定与无量,诸蕴及往来。
samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |
cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||
【求译】正受灭尽定,三昧起心说,
心意及与识,无我法有五。
【菩译】四空定灭尽,发起心而说。
心意及意识,无我法有五,
【实译】乃至灭尽定,心生起言说,
心意识无我,五法及自性。
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
【求译】自性想所想,及与现二见,
乘及诸种性,金银摩尼等。
【菩译】自性相所想,所见能见二。
云何种种乘?金摩尼珠性,
【实译】分别所分别,能所二种见,
诸乘种性处,金摩尼真珠。
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||
【求译】一阐提大种,荒乱及一佛,
智尔焰得向,众生有无有。
【菩译】一阐提四大,荒乱及一佛。
智境界教得,众生有无有,
【实译】一阐提大种,荒乱及一佛,
智所智教得,众生有无有。
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |
dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||
【求译】象马诸禽兽,云何而捕取?
譬因成悉檀,
【菩译】象马诸禽兽,云何如捕取?
譬如因相应,力说法云何?
【实译】象马兽何因,云何而捕取?
云何因譬喻,相应成悉檀?
kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |
cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||
【求译】及与作所作,郁林迷惑通,
心量不现有,诸地不相至。
【菩译】何因有因果?林迷惑如实,
但心无境界,诸地无次第。
【实译】所作及能作,众林与迷惑,
如是真实理,唯心无境界,
诸地无次第。
nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |
cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||
【求译】百变百无受,医方工巧论,
伎术诸明处。
【菩译】百变及无相,医方工巧论,
咒术诸明处,何故而问我?
【实译】无相转所依,医方工巧论,
伎术诸明处。
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |
udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||
【求译】诸山须弥地,巨海日月量。
【菩译】诸山须弥地,其形量大小,
大海日月星,云何而问我?
【实译】须弥诸山地,巨海日月量。
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||
【求译】下中上众生,身各几微尘?
一一刹几尘,弓弓数有几?
【菩译】上中下众生,身各几微尘?
【实译】上中下众生,身各几微尘?
一一刹几尘?一一弓几肘?
haste dhanuḥ krame krośe yojane hy ardhayojane |
śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||
【求译】肘步拘楼舍,半由延由延,
兔毫窓尘蚁,羊毛𪍿麦尘?
【菩译】肘步至十里,四十及二十,
兔毫窓尘几,羊毛𪍿麦尘?
【实译】几弓俱庐舍,半由旬由旬,
兔毫与隙游,虮羊毛穬麦?
prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[1] kati || 75 ||
【求译】钵他几𪍿麦?阿罗𪍿麦几?
独笼那佉梨,勒叉及举利,
乃至频婆罗,是各有几数?
【菩译】一升几𪍿麦?半升几头数?
一斛及十斛,百万及一亿,
频婆罗几尘?
【实译】半升与一升,是各几穬麦?
一斛及十斛,十万暨千亿,
乃至频婆罗,是等各几数?
sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||
【求译】为有几阿㝹,名舍梨沙婆?
几舍梨沙婆,名为一赖提?
几赖提摩沙,为摩沙陀那?
几摩沙陀那,名为陀那罗?
【菩译】芥子几微尘?几芥成草子?
几草子成豆?
【实译】几尘成芥子?几芥成草子?
复以几草子,而成于一豆?
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |
etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[2] || 77 ||
【求译】复几陀那罗,为迦梨沙那?
几迦梨沙那,为成一波罗?
此等积聚相,几波罗弥楼?
是等所应请,何须问余事。
【菩译】几铢成一两?几两成一分?
如是次第数,几分成须弥?
佛子今何故,不如是问我?
【实译】几豆成一铢?几铢成一两?
几两成一斤?几斤成须弥?
此等所应请,何因问余事。
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |
katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||
【求译】声闻辟支佛,佛及最胜子,
身各有几数,何故不问此?
【菩译】缘觉声闻等,诸佛及佛子,
身几微尘成,何故不问此?
【实译】声闻辟支佛,诸佛及佛子,
如是等身量,各有几微尘?
vahneḥ[3] śikhā katy aṇukā pavane hy aṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||
【求译】火焰几阿㝹?风阿㝹复几?
根根几阿㝹?毛孔眉毛几?
【菩译】火炎有几尘?风微尘有几?
根根几尘数?毛孔眉几尘?
【实译】火风各几尘?一一根有几?
眉及诸毛孔,复各几尘成?
如是等诸事,云何不问我?
dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||
【求译】护财自在王,转轮圣帝王,
云何王守护?云何为解脱?
【菩译】何因则自在?转轮圣帝主,
何因王守护?解脱广略说。
【实译】云何得财富?云何转轮王?
云何王守护?云何得解脱?
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |
annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||
【求译】广说及句说,如汝之所问,
众生种种欲,种种诸饮食,
云何男女林?
【菩译】种种众生欲,云何而问我?
何因诸饮食?何因男女林?
【实译】云何长行句,淫欲及饮食?
云何男女林?
vajrasaṃhananāḥ kena hy acalā brūhi me katham |
māyāsvapnanibhāḥ[4] kena mṛgatṛṣṇopamāḥ katham || 82 ||
【求译】金刚坚固山?云何如幻梦,
野鹿渴爱譬?
【菩译】金刚坚固山,为我说云何?
何因如幻梦,野鹿渴爱譬?
【实译】金刚等诸山,幻梦渴爱譬?
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |
rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||
【菩译】何因而有云?何因有六时?
何因种种味,男女非男女?
【实译】诸云从何起?时节云何有?
何因种种味,女男及不男,
śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |
kathaṃ hi[5] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
【求译】云何山天仙,揵[6]闼婆庄严?
【菩译】何因诸庄严?佛子何因问?
云何诸妙山,仙乐人庄严?
【实译】佛菩萨严饰?云何诸妙山,
仙闼婆庄严?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[7] ca || 85 ||
【求译】解脱至何所?谁缚谁解脱?
云何禅境界,变化及外道?
【菩译】解脱至何所?谁缚云何缚?
云何禅境界,涅槃及外道?
【实译】解脱至何所?谁缚谁解脱?
云何禅境界?变化及外道?
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
【求译】云何无因作?云何有因作,
有因无因作,及非有无因?
云何现已灭?云何净诸觉?
【菩译】云何无因作?何因可见缚?
何因净诸觉?何因有诸觉?
【实译】云何无因作?云何有因作?
云何转诸见?云何起计度?
云何净计度?
kriyā pravartate kena gamanaṃ brūhi me katham |
saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||
【求译】云何诸觉转,及转诸所作?
云何断诸想?云何三昧起?
【菩译】何因转所作?幸愿为我说。
何因断诸想?何因出三昧?
【实译】所作云何起?云何而转去?
云何断诸想?云何起三昧?
vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||
【求译】破三有者谁?何处为何身?
云何无众生,而说有吾我?
云何世俗说?唯愿广分别。
【菩译】破三有者谁?何因身何处?
云何无人我?何因依世说?
【实译】破三有者谁?何处身云何?
云何无有我?云何随俗说?
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||
【求译】所问相云何,及所问非我?
云何为胎藏,及种种异身?
【菩译】何因问我相?云何问无我?
云何为胎藏?汝何因问我?
【实译】汝问相云何,及所问非我?
云何为胎藏,及以余支分?
śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |
abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||
【求译】云何断常见?云何心得定,
言说及诸智,戒种性佛子?
【菩译】何因断常见?何因心得定?
何因言及智,界性诸佛子,
【实译】云何断常见?云何心一境?
云何言说智,戒种性佛子?
yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |
annapānaṃ nabho medhā[8] mārāḥ prajñaptimātrakam || 91 ||
【求译】云何成及论?云何师弟子?
种种诸众生,斯等复云何?
云何为饮食,聪明广施设?
【菩译】勘解师弟子,种种诸众生?
云何饮食魔,虚空聪明施?
【实译】云何称理释?云何师弟子,
众生种性别,饮食及虚空,
聪明魔施设?
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |
kṣetrāṇi citratā kena ṛṣir dīrghatapās[9] tathā || 92 ||
【求译】云何树葛縢?最胜子所问,
云何种种刹,仙人长苦行?
【菩译】何因有树林?佛子何因问?
云何种种刹?何因长寿仙?
【实译】云何树行布?是汝之所问。
何因一切刹,种种相不同,
或有如箜篌,腰鼓及众花,
或有离光明,[10]仙人长苦行?
vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
【求译】云何为族姓?从何师受学?
云何为丑陋?云何人修行?
欲界何不觉?
【菩译】何因种种师?汝何因问我?
何因有丑陋,修行不欲成?
【实译】或有好族姓,令众生尊重,
或有体卑陋,为人所轻贱,
云何欲界中,修行不成佛?
siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||
【求译】阿迦腻吒成?云何俗神通?
云何为比丘?
【菩译】色究竟成道,云何而问我?
何因世间通?何因为比丘?
【实译】而于色究竟,乃升等正觉?
云何世间人,而能获神通?
何因称比丘?
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||
【求译】云何为化佛?云何为报佛?
云何为如如,平等智慧佛?
云何为众僧?佛子如是问。
【菩译】云何化报佛?何因而问我?
云何如智佛?云何为众僧?
【实译】何故名僧伽?云何化及报,
真如智慧佛?
vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[11] |
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |
etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[12] || 96 ||
【求译】箜篌腰鼓花,刹土离光明,
心地者有七,所问皆如实,
此及余众多,佛子所应问。
【菩译】箜篌鼓花刹,云何离光明?
云何为心地?佛子而问我,
此及余众生,佛子所应问。
【实译】云何使其心,得住七地中?
此及于余义,汝今咸问我。