L2:2-31

punar aparaṃ mahāmate caturvidhaṃ dhyānam | katamac caturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam | tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evam idaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata āsaṃjñānirodhād bālopacārikaṃ bhavati | tatra arthapravicayadhyānaṃ punar mahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati | tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanam iti vadāmi | tāthāgataṃ punar mahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānam iti vadāmi ||


【求譯】“復次,大慧!有四種禪。云何爲四?謂愚夫所行禪,觀察義禪,攀緣如禪,如來禪。云何愚夫所行禪?謂聲聞、緣覺外道修行者,觀人無我性、自相、共相、骨鎖、無常、苦、不淨相,計著爲首,如是相不異觀,前後轉進,想不除滅。是名愚夫所行禪。云何觀察義禪?謂人無我、自相、共相、外道自他俱無性已,觀法無我、彼地相義,漸次增進。是名觀察義禪。云何攀緣如禪?謂妄想二無我妄想,如實處不生妄想。是名攀緣如禪。云何如來禪?謂入如來地,行自覺聖智相三種樂住,成辦衆生不思議事。是名如來禪。

【菩譯】“復次,大慧!有四種禪。何等爲四?一者、愚癡凡夫所行禪;二者、觀察義禪;三者、念眞如禪;四者、諸佛如來禪。大慧!何者愚癡凡夫所行禪?謂聲聞緣覺外道修行者,觀人無我自相同相骨鎖故;無常苦無我不淨執著諸相,如是如是決定畢竟不異故;如是次第因前觀次第上上乃至非想滅盡定解脫,是名愚癡凡夫外道聲聞等禪。大慧!何者觀察義禪?謂觀人無我自相同相故;見愚癡凡夫外道自相同相自他相無實故;觀法無我諸地行相義次第故。大慧!是名觀察義禪。大慧!何者觀眞如禪?謂觀察虛妄分別因緣,如實知二種無我,如實分別一切諸法無實體相,爾時不住分別心中得寂靜境界。大慧!是名觀眞如禪。大慧!何者觀察如來禪?謂如實入如來地故;入內身聖智相三空三種樂行故;能成辦衆生所作不可思議。大慧!是名觀察如來禪。”

【實譯】“復次,大慧!有四種禪。何等爲四?謂愚夫所行禪,觀察義禪,攀緣眞如禪,諸如來禪。大慧!云何愚夫所行禪?謂聲聞、緣覺諸修行者,知人無我,見自他身骨鎖相連,皆是無常、苦、不淨相,如是觀察,堅著不捨,漸次增勝,至無想滅定。是名愚夫所行禪。云何觀察義禪?謂知自共相、人無我已,亦離外道自他俱作,於法無我、諸地相義,隨順觀察。是名觀察義禪。云何攀緣眞如禪?謂若分別無我有二是虛妄念,若如實知彼念不起。是名攀緣眞如禪。云何諸如來禪?謂入佛地,住自證聖智三種樂,爲諸衆生作不思議事。是名諸如來禪。


【求译】“复次,大慧!有四种禅。云何为四?谓愚夫所行禅,观察义禅,攀缘如禅,如来禅。云何愚夫所行禅?谓声闻、缘觉外道修行者,观人无我性、自相、共相、骨锁、无常、苦、不净相,计著为首,如是相不异观,前后转进,想不除灭。是名愚夫所行禅。云何观察义禅?谓人无我、自相、共相、外道自他俱无性已,观法无我、彼地相义,渐次增进。是名观察义禅。云何攀缘如禅?谓妄想二无我妄想,如实处不生妄想。是名攀缘如禅。云何如来禅?谓入如来地,行自觉圣智相三种乐住,成办众生不思议事。是名如来禅。

【菩译】“复次,大慧!有四种禅。何等为四?一者、愚痴凡夫所行禅;二者、观察义禅;三者、念真如禅;四者、诸佛如来禅。大慧!何者愚痴凡夫所行禅?谓声闻缘觉外道修行者,观人无我自相同相骨锁故;无常苦无我不净执著诸相,如是如是决定毕竟不异故;如是次第因前观次第上上乃至非想灭尽定解脱,是名愚痴凡夫外道声闻等禅。大慧!何者观察义禅?谓观人无我自相同相故;见愚痴凡夫外道自相同相自他相无实故;观法无我诸地行相义次第故。大慧!是名观察义禅。大慧!何者观真如禅?谓观察虚妄分别因缘,如实知二种无我,如实分别一切诸法无实体相,尔时不住分别心中得寂静境界。大慧!是名观真如禅。大慧!何者观察如来禅?谓如实入如来地故;入内身圣智相三空三种乐行故;能成办众生所作不可思议。大慧!是名观察如来禅。”

【实译】“复次,大慧!有四种禅。何等为四?谓愚夫所行禅,观察义禅,攀缘真如禅,诸如来禅。大慧!云何愚夫所行禅?谓声闻、缘觉诸修行者,知人无我,见自他身骨锁相连,皆是无常、苦、不净相,如是观察,坚著不舍,渐次增胜,至无想灭定。是名愚夫所行禅。云何观察义禅?谓知自共相、人无我已,亦离外道自他俱作,于法无我、诸地相义,随顺观察。是名观察义禅。云何攀缘真如禅?谓若分别无我有二是虚妄念,若如实知彼念不起。是名攀缘真如禅。云何诸如来禅?谓入佛地,住自证圣智三种乐,为诸众生作不思议事。是名诸如来禅。


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |

tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 159 ||


【求譯】凡夫所行禪,觀察相義禪,

    攀緣如實禪,如來淸淨禪。

【菩譯】凡夫等行禪,觀察義相禪,

    觀念眞如禪,究竟佛淨禪。

【實譯】愚夫所行禪,觀察義相禪,

    攀緣眞如禪,如來淸淨禪。


【求译】凡夫所行禅,观察相义禅,

    攀缘如实禅,如来清净禅。

【菩译】凡夫等行禅,观察义相禅,

    观念真如禅,究竟佛净禅。

【实译】愚夫所行禅,观察义相禅,

    攀缘真如禅,如来清净禅。


somabhāskarasaṃsthānaṃ padmapātālasādṛśam |

gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati || 160 ||


【求譯】譬如日月形,鉢頭摩深嶮,

    如虛空火燼,修行者觀察。

【菩譯】譬如日月形,鉢頭摩海相,

    虛空火盡相,行者如是觀。

【實譯】修行者在定,觀見日月形,

    波頭摩深險,虛空火及畫。


【求译】譬如日月形,钵头摩深崄,

    如虚空火烬,修行者观察。

【菩译】譬如日月形,钵头摩海相,

    虚空火尽相,行者如是观。

【实译】修行者在定,观见日月形,

    波头摩深险,虚空火及画。


nimittāni ca citrāṇi tīrthamārgaṃ nayanti te |

śrāvakatve nipātanti pratyekajinagocare || 161 ||


【求譯】如是種種相,外道道通禪,

    亦復墮聲聞,及緣覺境界。

【菩譯】如是種種相,墮於外道法,

    亦墮於聲聞,辟支佛等行。

【實譯】如是種種相,墮於外道法,

    亦墮於聲聞,辟支佛境界。


【求译】如是种种相,外道道通禅,

    亦复堕声闻,及缘觉境界。

【菩译】如是种种相,堕于外道法,

    亦堕于声闻,辟支佛等行。

【实译】如是种种相,堕于外道法,

    亦堕于声闻,辟支佛境界。


vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet |

tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ |

śiro hi tasya mārjanti nimittaṃ tathatānugam || 162 ||


【求譯】捨離彼一切,則是無所有,

    一切刹諸佛,以不思議手,

    一時摩其頂,隨順入如相。

【菩譯】捨離於一切,則是無所有;

    時十方刹土,諸佛眞如手,

    摩彼行者頂,入眞如無相。

【實譯】捨離此一切,住於無所緣,

    是則能隨入,如如眞實相,

    十方諸國土,所有無量佛,

    悉引光明手,而摩是人頂。


【求译】舍离彼一切,则是无所有,

    一切刹诸佛,以不思议手,

    一时摩其顶,随顺入如相。

【菩译】舍离于一切,则是无所有;

    时十方刹土,诸佛真如手,

    摩彼行者顶,入真如无相。

【实译】舍离此一切,住于无所缘,

    是则能随入,如如真实相,

    十方诸国土,所有无量佛,

    悉引光明手,而摩是人顶。


注释