L2:2-31/梵繁

< L2:2-31

punar aparaṃ mahāmate caturvidhaṃ dhyānam | katamac caturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam | tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evam idaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata āsaṃjñānirodhād bālopacārikaṃ bhavati | tatra arthapravicayadhyānaṃ punar mahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati | tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanam iti vadāmi | tāthāgataṃ punar mahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānam iti vadāmi ||


【求譯】“復次,大慧!有四種禪。云何爲四?謂愚夫所行禪,觀察義禪,攀緣如禪,如來禪。云何愚夫所行禪?謂聲聞、緣覺外道修行者,觀人無我性、自相、共相、骨鎖、無常、苦、不淨相,計著爲首,如是相不異觀,前後轉進,想不除滅。是名愚夫所行禪。云何觀察義禪?謂人無我、自相、共相、外道自他俱無性已,觀法無我、彼地相義,漸次增進。是名觀察義禪。云何攀緣如禪?謂妄想二無我妄想,如實處不生妄想。是名攀緣如禪。云何如來禪?謂入如來地,行自覺聖智相三種樂住,成辦衆生不思議事。是名如來禪。

【菩譯】“復次,大慧!有四種禪。何等爲四?一者、愚癡凡夫所行禪;二者、觀察義禪;三者、念眞如禪;四者、諸佛如來禪。大慧!何者愚癡凡夫所行禪?謂聲聞緣覺外道修行者,觀人無我自相同相骨鎖故;無常苦無我不淨執著諸相,如是如是決定畢竟不異故;如是次第因前觀次第上上乃至非想滅盡定解脫,是名愚癡凡夫外道聲聞等禪。大慧!何者觀察義禪?謂觀人無我自相同相故;見愚癡凡夫外道自相同相自他相無實故;觀法無我諸地行相義次第故。大慧!是名觀察義禪。大慧!何者觀眞如禪?謂觀察虛妄分別因緣,如實知二種無我,如實分別一切諸法無實體相,爾時不住分別心中得寂靜境界。大慧!是名觀眞如禪。大慧!何者觀察如來禪?謂如實入如來地故;入內身聖智相三空三種樂行故;能成辦衆生所作不可思議。大慧!是名觀察如來禪。”

【實譯】“復次,大慧!有四種禪。何等爲四?謂愚夫所行禪,觀察義禪,攀緣眞如禪,諸如來禪。大慧!云何愚夫所行禪?謂聲聞、緣覺諸修行者,知人無我,見自他身骨鎖相連,皆是無常、苦、不淨相,如是觀察,堅著不捨,漸次增勝,至無想滅定。是名愚夫所行禪。云何觀察義禪?謂知自共相、人無我已,亦離外道自他俱作,於法無我、諸地相義,隨順觀察。是名觀察義禪。云何攀緣眞如禪?謂若分別無我有二是虛妄念,若如實知彼念不起。是名攀緣眞如禪。云何諸如來禪?謂入佛地,住自證聖智三種樂,爲諸衆生作不思議事。是名諸如來禪。


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |

tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 159 ||


【求譯】凡夫所行禪,觀察相義禪,

    攀緣如實禪,如來淸淨禪。

【菩譯】凡夫等行禪,觀察義相禪,

    觀念眞如禪,究竟佛淨禪。

【實譯】愚夫所行禪,觀察義相禪,

    攀緣眞如禪,如來淸淨禪。


somabhāskarasaṃsthānaṃ padmapātālasādṛśam |

gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati || 160 ||


【求譯】譬如日月形,鉢頭摩深嶮,

    如虛空火燼,修行者觀察。

【菩譯】譬如日月形,鉢頭摩海相,

    虛空火盡相,行者如是觀。

【實譯】修行者在定,觀見日月形,

    波頭摩深險,虛空火及畫。


nimittāni ca citrāṇi tīrthamārgaṃ nayanti te |

śrāvakatve nipātanti pratyekajinagocare || 161 ||


【求譯】如是種種相,外道道通禪,

    亦復墮聲聞,及緣覺境界。

【菩譯】如是種種相,墮於外道法,

    亦墮於聲聞,辟支佛等行。

【實譯】如是種種相,墮於外道法,

    亦墮於聲聞,辟支佛境界。


vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet |

tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ |

śiro hi tasya mārjanti nimittaṃ tathatānugam || 162 ||


【求譯】捨離彼一切,則是無所有,

    一切刹諸佛,以不思議手,

    一時摩其頂,隨順入如相。

【菩譯】捨離於一切,則是無所有;

    時十方刹土,諸佛眞如手,

    摩彼行者頂,入眞如無相。

【實譯】捨離此一切,住於無所緣,

    是則能隨入,如如眞實相,

    十方諸國土,所有無量佛,

    悉引光明手,而摩是人頂。


注释