L2:2-40/梵实

< L2:2-40

punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ[1] guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||


【实译】“复次,大慧!未来世中有诸邪智恶思觉者,离如实法,以见一异、俱不俱相,问诸智者,彼即答言:‘此非正问。’谓色与无常,为异为不异,如是涅槃诸行,相所相,依所依,造所造,见所见,地与微尘,智与智者,为异为不异,如是等不可记事次第而问。世尊说此,当止记答。愚夫无智非所能知,佛欲令其离惊怖处,不为记说。大慧!不记说者,欲令外道永得出离作者见故。大慧!诸外道众计有作者,作如是说,命即是身,命异身异,如是等说名无记论。大慧!外道痴惑说无记论,非我教中说离能所取,不起分别。云何可止?大慧!若有执著能取所取,不了唯是自心所见,彼应可止。大慧!诸佛如来以四种记论为众生说法。大慧!止记论者,我别时说,以根未熟,且止说故。


punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||


【实译】“复次,大慧!何故一切法不生?以离能作所作,无作者故。何故[2]一切法无自性?以证智观自相共相不可得故。何故一切法无来去?以自共相,来无所从,去无所至故。何故一切法不灭?谓一切法无性相故,不可得故。何故一切法无常?谓诸相起无常性故。何故一切法常?谓诸相起即是不起,无所有故,无常性常。是故,我说一切法常。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |

vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||


【实译】一向及返问,分别与置答,

    如是四种说,摧伏诸外道。


sadasator hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi tair eva hi prakāśitā || 172 ||


【实译】数论与胜论,言有非有生,

    如是等诸说,一切皆无记。


buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |

tasmād anabhilāpyās te niḥsvabhāvāś ca deśitāḥ || 173 ||


【实译】以智观察时,体性不可得,

    以彼无可说,故说无自性。


注释

  1. N lakṣyaṇaṃ; V lakṣaṇaṃ.
  2. 原字作“以”,依《高丽大藏经》改为“故”字。