L2:2-43/梵简
punar aparaṃ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṃ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati | tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṃśikṣate tat satyaṃ yatra mahābhūtānām asaṃbhavo ’saṃbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṃ prativipaśyan nāma vikalpamātraṃ svacittadṛśyamātrāvabodhād bāhyabhāvābhāvān nāma cittadṛśyavikalpamātram idaṃ yaduta traidhātukaṃ mahābhūtabhautikarahitaṃ prativipaśyati cātuṣkoṭikanayaviśuddhim ātmātmīyarahitaṃ yathābhūtasvalakṣaṇāvasthānāvasthitam anutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṃ bhautikaṃ bhavati yaduta snehavikalpamahābhūtaṃ mahāmate abdhātuṃ niṣpādayaty adhyātmabāhyam | utsāhavikalpamahābhūtaṃ mahāmate tejodhātuṃ niṣpādayaty adhyātmabāhyam | samudīraṇavikalpamahābhūtaṃ mahāmate vāyudhātuṃ niṣpādayaty adhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṃ punar mahāmate pṛthivīdhātuṃ janayaty ākāśasahitam adhyātmabāhyam | mithyāsatyābhiniveśāt pañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate | vijñānaṃ punar mahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvād vijñānaṃ pravartate ’nyagatisaṃdhau | pṛthivībhūtabhautikānāṃ mahāmate kāraṇam asti mahābhūtāni na tu mahābhūtānām | tat kasya hetor yaduta bhāvaliṅgalakṣaṇagrahaṇasaṃsthānakriyāyogavatāṃ mahāmate kriyāsaṃyogotpattir bhavati nāliṅgavatām | tasmād etan mahāmate mahābhūtabhautikalakṣaṇaṃ tīrthakarair vikalpyate na tu mayā ||
【求译】“复次,大慧!菩萨摩诃萨当善四大造色。云何菩萨善四大造色?大慧!菩萨摩诃萨作是学。彼真谛者,四大不生。于彼四大不生,作如是观察。观察已,觉名相妄想分齐,自心现分齐,外性非性。是名自心现妄想分齐。谓三界观彼四大造色性离,四句通净,离我、我所,如实相自相分齐住,无生自相成。大慧!彼四大种云何生造色?谓津润妄想大种生内外水界,堪能妄想大种生内外火界,飘动妄想大种生内外风界,断截色妄想大种生内外地界,色及虚空俱。计著邪谛,五阴集聚,四大造色生。大慧!识者因乐种种迹境界故,余趣相续。大慧!地等四大及造色等有四大缘,非彼四大缘。所以者何?谓性形、相、处、所作、方便无性,大种不生。大慧!性形、相、处、所作、方便和合生,非无形。是故,四大造色相外道妄想,非我。
【菩译】“复次,大慧!菩萨摩诃萨应善知四大及四尘相。大慧!云何菩萨善知四大及四尘相?大慧!菩萨摩诃萨应如是修行,所言实者,谓无四大处,观察四大本来不生。如是观已复作是念:‘言观察者,唯自心见虚妄觉知,以见外尘无有实物,唯是名字分别心见,所谓三界离于四大及四尘相。’见如是已离四种见,见清净法离我我所,住于自相如实法中。大慧!住自相如实法中者,谓住建立诸法无生自相法中。大慧!于四大中云何有四尘?大慧!谓妄想分别柔软湿润,生内外水大。大慧!妄想分别暖增长力,生内外火大。大慧!妄想分别轻转动相,生内外风大。大慧!妄想分别所有坚相,生内外地大。大慧!妄想分别内外共虚空生内外想,以执著虚妄内外邪见,五阴聚落四大及四尘生故。”佛告大慧:“识能执著种种境界乐求异道,取彼境界故。大慧!四大有四,谓色、香、味、触。大慧!四大无因。何以故?谓地自体形相长短不生四大相故。大慧!依形相大小上下容貌而生诸法,不离形相大小长短而有法故。是故,大慧!外道虚妄分别四大及四尘,非我法中如此分别。
【实译】“复次,大慧!菩萨摩诃萨当善了知大种造色。云何了知?大慧!菩萨摩诃萨应如是观,彼诸大种真实不生,以诸三界但是分别,唯心所现,无有外物。如是观时,大种所造悉皆性离,超过四句,无我、我所,住如实处,成无生相。大慧!彼诸大种云何造色?大慧!谓虚妄分别津润大种成内外水界,炎盛大种成内外火界,飘动大种成内外风界,色分段大种成内外地界,离于虚空。由执著邪谛,五蕴聚集,大种造色生。大慧!识者以执著种种言说境界为因起故,于余趣中相续受生。大慧!地等造色有大种因,非四大种为大种因。何以故?谓若有法、有形相者,则是所作,非无形者。大慧!此大种造色相,外道分别,非是我说。