L2:2-5

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸識有幾種生、住、滅?”佛告大慧:“諸識有二種生、住、滅,非思量所知。諸識有二種生,謂流注生及相生。有二種住,謂流注住及相住。有二種滅,謂流注滅及相滅。諸識有三種相,謂轉相、業相、眞相。大慧!略說有三種識,廣說有八相。何等爲三?謂眞識、現識及分別事識。大慧!譬如明鏡持諸色像,現識處現亦復如是。大慧!現識及分別事識,此二壞不壞相,展轉因。大慧!不思議薰及不思議變是現識因。大慧!取種種塵及無始妄想薰是分別事識因。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!諸識有幾種生住滅?”佛告聖者大慧菩薩言:“大慧!諸識生住滅,非思量者之所能知。大慧!諸識各有二種生住滅。大慧!諸識二種滅者:一者、相滅;二者、相續滅。大慧!諸識又二種住:一者、相住;二者、相續住。大慧!諸識有二種生:一者、相生;二者、相續生。大慧!識有三種。何等三種?一者、轉相識;二者、業相識;三者、智相識。大慧!有八種識,略說有二種。何等爲二?一者、了別識;二者、分別事識。大慧!如明鏡中見諸色像,大慧!了別識亦如是見種種鏡像。大慧!了別識、分別事識,彼二種識無差別相,迭共爲因。大慧!了別識不可思議熏變因。大慧!分別事識分別取境界因。無始來戲論熏習,

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,諸識有幾種生、住、滅?”佛言:“大慧!諸識有二種生、住、滅,非臆度者之所能知,所謂相續生及相生,相續住及相住,相續滅及相滅。諸識有三相,謂轉相、業相、眞相。大慧!識廣說有八,略則唯二,謂現識及分別事識。大慧!如明鏡中現諸色像,現識亦爾。大慧!現識與分別事識,此二識無異相,互爲因。大慧!現識以不思議熏變爲因。分別事識以分別境界及無始戲論習氣爲因。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸识有几种生、住、灭?”佛告大慧:“诸识有二种生、住、灭,非思量所知。诸识有二种生,谓流注生及相生。有二种住,谓流注住及相住。有二种灭,谓流注灭及相灭。诸识有三种相,谓转相、业相、真相。大慧!略说有三种识,广说有八相。何等为三?谓真识、现识及分别事识。大慧!譬如明镜持诸色像,现识处现亦复如是。大慧!现识及分别事识,此二坏不坏相,展转因。大慧!不思议熏及不思议变是现识因。大慧!取种种尘及无始妄想熏是分别事识因。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!诸识有几种生住灭?”佛告圣者大慧菩萨言:“大慧!诸识生住灭,非思量者之所能知。大慧!诸识各有二种生住灭。大慧!诸识二种灭者:一者、相灭;二者、相续灭。大慧!诸识又二种住:一者、相住;二者、相续住。大慧!诸识有二种生:一者、相生;二者、相续生。大慧!识有三种。何等三种?一者、转相识;二者、业相识;三者、智相识。大慧!有八种识,略说有二种。何等为二?一者、了别识;二者、分别事识。大慧!如明镜中见诸色像,大慧!了别识亦如是见种种镜像。大慧!了别识、分别事识,彼二种识无差别相,迭共为因。大慧!了别识不可思议熏变因。大慧!分别事识分别取境界因。无始来戏论熏习,

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸识有几种生、住、灭?”佛言:“大慧!诸识有二种生、住、灭,非臆度者之所能知,所谓相续生及相生,相续住及相住,相续灭及相灭。诸识有三相,谓转相、业相、真相。大慧!识广说有八,略则唯二,谓现识及分别事识。大慧!如明镜中现诸色像,现识亦尔。大慧!现识与分别事识,此二识无异相,互为因。大慧!现识以不思议熏变为因。分别事识以分别境界及无始戏论习气为因。


tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||


【求譯】“大慧!若覆彼眞識種種不實諸虛妄滅,則一切根識滅。大慧!是名相滅。大慧!相續滅者,相續所因滅則相續滅,所從滅及所緣滅則相續滅。大慧!所以者何?是其所依故。依者謂無始妄想薰,緣者謂自心見等識境妄想。大慧!譬如泥團、微塵非異非不異,金、莊嚴具亦復如是。大慧!若泥團、微塵異者,非彼所成,而實彼成,是故不異。若不異者,則泥團、微塵應無分別。如是,大慧!轉識、藏識眞相若異者,藏識非因。若不異者,轉識滅,藏識亦應滅,而自眞相實不滅。是故,大慧!非自眞相識滅,但業相滅。若自眞相滅者,藏識則滅。大慧!藏識滅者,不異外道斷見論議。大慧!彼諸外道作如是論,謂攝受境界滅,識流注亦滅。若識流注滅者,無始流注應斷。大慧!外道說流注生因,非眼識色明集會而生,更有異因。大慧!彼因者說言若勝妙,若士夫,若自在,若時,若微塵。

【菩譯】“大慧!阿梨耶識虛妄分別,種種熏滅諸根亦滅。大慧!是名相滅。大慧!相續滅者,相續因滅則相續滅,因滅緣滅則相續滅。大慧!所謂依法依緣。言依法者,謂無始戲論妄想熏習;言依緣者,謂自心識見境界分別。大慧!譬如泥團微塵非異非不異,金莊嚴具亦復如是,非異非不異。大慧!若泥團異者非彼所成,而實彼成,是故不異;若不異者,泥團微塵應無差別。大慧!如是轉識阿梨耶識,若異相者,不從阿梨耶識生;若不異者,轉識滅阿梨耶識亦應滅,而自相阿梨耶識不滅。是故大慧!諸識自相滅,自相滅者業相滅,若自相滅者阿梨耶識應滅。大慧!若阿梨耶識滅者,此不異外道斷見戲論。大慧!彼諸外道作如是說,所謂‘離諸境界相續識滅,相續識滅已卽滅諸識。’大慧!若相續識滅者,無始世來諸識應滅。大慧!諸外道說相續諸識從作者生,不說識依眼色空明和合而生,而說有作者。大慧!何者是外道作者?勝人、自在、時、微塵等是能作者。

【實譯】“大慧!阿賴耶識虛妄分別種種習氣滅,卽一切根識滅,是名相滅。大慧!相續滅者,謂所依因滅及所緣滅,卽相續滅。所依因者,謂無始戲論虛妄習氣。所緣者,謂自心所見分別境界。大慧!譬如泥團與微塵非異非不異,金與莊嚴具亦如是。大慧!若泥團與微塵異者,應非彼成,而實彼成,是故不異。若不異者,泥團微塵應無分別。大慧!轉識、藏識若異者,藏識非彼因。若不異者,轉識滅,藏識亦應滅,然彼眞相不滅。大慧!識眞相不滅,但業相滅。若眞相滅者,藏識應滅。若藏識滅者,卽不異外道斷滅論。大慧!彼諸外道作如是說:取境界相續識滅,卽無始相續識滅。大慧!彼諸外道說相續識從作者生,不說眼識依色光明和合而生,唯說作者爲生因故。作者是何?彼計勝性、丈夫、自在、時及微塵爲能作者。


【求译】“大慧!若覆彼真识种种不实诸虚妄灭,则一切根识灭。大慧!是名相灭。大慧!相续灭者,相续所因灭则相续灭,所从灭及所缘灭则相续灭。大慧!所以者何?是其所依故。依者谓无始妄想熏,缘者谓自心见等识境妄想。大慧!譬如泥团、微尘非异非不异,金、庄严具亦复如是。大慧!若泥团、微尘异者,非彼所成,而实彼成,是故不异。若不异者,则泥团、微尘应无分别。如是,大慧!转识、藏识真相若异者,藏识非因。若不异者,转识灭,藏识亦应灭,而自真相实不灭。是故,大慧!非自真相识灭,但业相灭。若自真相灭者,藏识则灭。大慧!藏识灭者,不异外道断见论议。大慧!彼诸外道作如是论,谓摄受境界灭,识流注亦灭。若识流注灭者,无始流注应断。大慧!外道说流注生因,非眼识色明集会而生,更有异因。大慧!彼因者说言若胜妙,若士夫,若自在,若时,若微尘。

【菩译】“大慧!阿梨耶识虚妄分别,种种熏灭诸根亦灭。大慧!是名相灭。大慧!相续灭者,相续因灭则相续灭,因灭缘灭则相续灭。大慧!所谓依法依缘。言依法者,谓无始戏论妄想熏习;言依缘者,谓自心识见境界分别。大慧!譬如泥团微尘非异非不异,金庄严具亦复如是,非异非不异。大慧!若泥团异者非彼所成,而实彼成,是故不异;若不异者,泥团微尘应无差别。大慧!如是转识阿梨耶识,若异相者,不从阿梨耶识生;若不异者,转识灭阿梨耶识亦应灭,而自相阿梨耶识不灭。是故大慧!诸识自相灭,自相灭者业相灭,若自相灭者阿梨耶识应灭。大慧!若阿梨耶识灭者,此不异外道断见戏论。大慧!彼诸外道作如是说,所谓‘离诸境界相续识灭,相续识灭已即灭诸识。’大慧!若相续识灭者,无始世来诸识应灭。大慧!诸外道说相续诸识从作者生,不说识依眼色空明和合而生,而说有作者。大慧!何者是外道作者?胜人、自在、时、微尘等是能作者。

【实译】“大慧!阿赖耶识虚妄分别种种习气灭,即一切根识灭,是名相灭。大慧!相续灭者,谓所依因灭及所缘灭,即相续灭。所依因者,谓无始戏论虚妄习气。所缘者,谓自心所见分别境界。大慧!譬如泥团与微尘非异非不异,金与庄严具亦如是。大慧!若泥团与微尘异者,应非彼成,而实彼成,是故不异。若不异者,泥团微尘应无分别。大慧!转识、藏识若异者,藏识非彼因。若不异者,转识灭,藏识亦应灭,然彼真相不灭。大慧!识真相不灭,但业相灭。若真相灭者,藏识应灭。若藏识灭者,即不异外道断灭论。大慧!彼诸外道作如是说:取境界相续识灭,即无始相续识灭。大慧!彼诸外道说相续识从作者生,不说眼识依色光明和合而生,唯说作者为生因故。作者是何?彼计胜性、丈夫、自在、时及微尘为能作者。


注释