L2:2-7/梵实
punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||
【实译】“复次,大慧!有七种第一义,所谓心所行,智所行,二见所行,超二见所行,超子地所行,如来所行,如来自证圣智所行。
etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||
【实译】“大慧!此是过去、未来、现在一切如来、应、正等觉法自性第一义心。以此心,成就如来世间、出世间最上法。以圣慧眼,入自共相种种安立。其所安立不与外道恶见共。大慧!云何为外道恶见?谓不知境界自分别现,于自性第一义,见有见无而起言说。