L2:3-3/梵简

< L2:3-3

punar api mahāmatir āha | deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavān buddhānāṃ buddhatā bhavati | bhagavān āha | dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamāt kleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati | eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati | ata etasmān mahāmate ekayānaṃ deśayāmi ||


【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为说佛之知觉。世尊,何等是佛之知觉?”佛告大慧:“觉人法无我,了知二障,离二种死,断二烦恼。是名佛之知觉。声闻、缘觉得此法者,亦名为佛。以是因缘故,我说一乘。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿为我说诸如来知觉之相。”佛告圣者大慧菩萨摩诃萨言:“大慧!如实知人无我法无我,如实能知二种障故,远离二种烦恼。大慧!是名如来如实知觉。大慧!声闻辟支佛得此法者,亦名为佛。大慧!是因缘故我说一乘。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸佛体性。”佛言:“大慧!觉二无我,除二种障,离二种死,断二烦恼,是佛体性。大慧!声闻、缘觉得此法已,亦名为佛。我以是义,但说一乘。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |

acintyapariṇāminyāś cyuter lābhāt tathāgataḥ || 5 ||


【求译】善知二无我,二障烦恼断,

    永离二种死,是名佛知觉。

【菩译】善知二无我,二障二烦恼,

    得不思议变,是名佛知觉。

【实译】善知二无我,除二障二恼,

    及不思议死,是故名如来。


注释