L2:6-2/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[1] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||
【求譯】爾時大慧菩薩白佛言:“世尊,惟願爲說五法、自性、識、二種無我究竟分別相。我及餘菩薩摩訶薩於一切地次第相續,分別此法,入一切佛法。入一切佛法者,乃至如來自覺地。”佛告大慧:“諦聽諦聽!善思念之。”大慧白佛:“唯然受敎。”佛告大慧:“五法、自性、識、二無我分別趣相者,謂名、相、妄想、正智、如如。若修行者,修行入如來自覺聖趣,離於斷常、有無等見,現法樂正受住現在前。大慧!不覺彼五法、自性、識、二無我,自心現外性,凡夫妄想,非諸賢聖。”
【菩譯】爾時聖者大慧菩薩摩訶薩復請佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,五法體相及二無我差別行相,我及一切諸菩薩等,若得善知五法體相、二種無我差別相者,修行是法次第入於一切諸地,修行是法能入一切諸佛法中,入諸佛法者,乃至能入如來自身內證智地。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽,當爲汝說。”大慧菩薩言:“善哉世尊!唯然受敎。”佛告大慧:“我爲汝說五法體相、二種無我差別行相。大慧!何等五法?一者、名,二者、相,三者、分別,四者、正智,五者、眞如。內身修行證聖人智離斷常見現如實修行者,入三昧樂三摩跋提行門故。大慧!一切凡夫不覺不知五法體相、二種無我,惟以自心見於外物,是故生於分別之心非謂聖人。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說五法、自性、諸識、無我差別之相。我及諸菩薩摩訶薩善知此已,漸修諸地,具諸佛法,至於如來自證之位。”佛言:“諦聽!當爲汝說。大慧!五法、自性、諸識、無我,所謂名、相、分別、正智、如如。若修行者觀察此法,入於如來自證境界,遠離常斷、有無等見,得現法樂甚深三昧。大慧!凡愚不了五法、自性、諸識、無我,於心所現見有外物,而起分別,非諸聖人。”
mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||
【求譯】大慧白佛言:“世尊,云何愚夫妄想生,非諸賢聖?”佛告大慧:“愚夫計著俗數名相,隨心流散。流散已,種種相像貌,墮我、我所見,悕望計著妙色。計著已,無知覆障,生染著。染著已,貪、恚所生,業積集。積集已,妄想自纏,如蠶作繭,墮生死海諸趣曠野,如汲井輪。以愚癡故,不能知如幻、野馬、水月,自性離我、我所,起於一切不實妄想,離相所相及生、住、滅,從自心妄想生,非自在、時節、微塵、勝妙生。愚癡凡夫隨名、相流。
【菩譯】大慧白佛言:“世尊!云何凡夫生分別心非聖人也?”佛告大慧:“一切凡夫執著名相隨順生法,隨順生法已見種種相,墮我我所邪見心中,執著具足一切法相,執著已入於無明黑闇障處,入障處已起於貪心,起貪心已而能造作貪瞋癡業,造業行已不能自止,如蠶作繭以分別心而自纏身,墮在六道大海險難,如轆轤迴轉不自覺知,以無智故不知一切諸法如幻,不知無我我所諸法非實從於妄想分別而生,而不知離可見能見,而不知離生住滅相,不知自心虛妄而生,謂知隨順自在天、時、微塵、我生。
【實譯】大慧白言:“云何不了而起分別?”佛言:“大慧!凡愚不知名是假立,心隨流動,見種種相,計我、我所,染著於色,覆障聖智,起貪、瞋、癡,造作諸業,如蠶作繭,妄想自纏,墮於諸趣生死大海,如汲水輪循環不絕,不知諸法如幻,如焰,如水中月,自心所見,妄分別起,離能所取及生、住、滅,謂從自在、時節、微塵、勝性而生,隨名、相流。
tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||
【求譯】“大慧!彼相者,眼識所照,名爲色。耳、鼻、舌、身、意識所照,名爲聲、香、味、觸、法。是名爲相。大慧!彼妄想者,施設衆名,顯示諸相,如此不異,象、馬、車、步、男女等名。是名妄想。大慧!正智者,彼名、相不可得,猶如過客,諸識不生,不斷不常,不墮一切外道、聲聞、緣覺之地。復次,大慧!菩薩摩訶薩以此正智不立名、相,非不立名、相,捨離二見、建立及誹謗,知名、相不生。是名如如。大慧!菩薩摩訶薩住如如者,得無所有境界故,得菩薩歡喜地。
【菩譯】“大慧!何者爲名?謂眼識見前色等法相,如聲相、耳相、鼻相、舌相、身相。大慧!如是等相,我說名爲名相。大慧!何者分別?以依何等法說名取相,了別此法如是如是畢竟不異,謂象馬車步人民等分別種種相,是名分別。大慧!何者正智?以觀察名相,觀察已不見實法,以彼迭共因生故見,迭共生者諸識不復起,分別識相不斷不常,是故不墮一切外道聲聞辟支佛地。大慧!是名正智。復次,大慧!菩薩摩訶薩依正智,不取名相法以爲有,不取不見相以爲無。何以故?以離有無邪見故,以不見名相是正智義,是故我說名爲眞如。大慧!菩薩住眞如法者,得入無相寂靜境界,入已得入菩薩摩訶薩初歡喜地,
【實譯】“大慧!此中相者,謂眼識所見,名之爲色。耳、鼻、舌、身、意識得者,名之爲聲、香、味、觸、法。如是等我說爲相。分別者,施設衆名,顯示諸相,謂以象、馬、車、步、男女等名而顯其相,此事如是,決定不異。是名分別。正智者,謂觀名[2]相互爲其客,識心不起,不斷不常,不墮[3]外道、二乘之地。是名正智。大慧!菩薩摩訶薩以其正智觀察名、相,非有非無,遠離損益二邊惡見,名、相及識本來不起,我說此法名爲如如。大慧!菩薩摩訶薩住如如已,得無照現境,昇歡喜地,
sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||
【求譯】“得菩薩歡喜地已,永離一切外道惡趣,正住出世間趣,法相成熟,分別幻等一切法,自覺法趣相,離諸妄見怪異相,次第乃至法雲地。於其中間,三昧、力、自在、神通開敷。得如來地已,種種變化,圓照示現,成熟衆生,如水中月。善究竟滿足十無盡句,爲種種意解衆生分別說法,法身離意、所作。是名菩薩入如如所得。”
【菩譯】“菩薩得初歡喜地時,證百金剛三昧明門,捨離二十五有一切果業,過諸聲聞辟支佛地,住如來家眞如境界,如實修行知五法相如幻如夢,如實觀察一切諸法,起自內身證聖智修行,如是展轉遠離虛妄世間覺觀所樂之地,次第乃至法雲地;入法雲地已,次入三昧力自在神通諸華莊嚴如來之地;入如來地已,爲敎化衆生現種種光明應莊嚴身如水中月,依無盡句善縛所縛,隨衆生信者而爲說法,離心、意、意識身故。大慧!菩薩入眞如已得佛地中如是如是無量無邊法。”
【實譯】“離外道惡趣,入出世法,法相淳熟,知一切法猶如幻等,證自聖智所行之法,離臆度見,如是次第乃至法雲。至法雲已,三昧、諸力,自在、神通開敷滿足,成於如來。成如來已,爲衆生故,如水中月,普現其身,隨其欲樂,而爲說法。其身淸淨,離心、意、識,被弘誓甲,具足成滿十無盡願。是名菩薩摩訶薩入於如如之所獲得。”
punar api mahāmatir āha | kiṃ punar bhagavan pañcasu dharmeṣv antargatās trayaḥ svabhāvā uta svalakṣaṇasiddhāḥ | bhagavān āha | atraiva mahāmate trayaḥ svabhāvā antargatāḥ aṣṭau ca vijñānāni dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ sa mahāmate svabhāvaḥ paratantra ity ucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ ||
【求譯】爾時大慧菩薩白佛言:“世尊,云何世尊爲三種自性入於五法,爲各有自相宗?”佛告大慧:“三種自性及八識、二種無我悉入五法。大慧!彼名及相是妄想自性。大慧!若依彼妄想生心、心法,名俱時生,如日、光俱。種種相各別分別持,是名緣起自性。大慧!正智、如如者,不可壞故,名成自性。
【菩譯】大慧復白佛言:“世尊!世尊爲五法入三法?爲三法入五法中?爲自體相各各差別?”佛告大慧:“三法入五法中。大慧!非但三法入五法中,八種識、二種無我亦入五法。大慧!云何三法入五法中?大慧!名相名爲分別法相。大慧!依彼二法分別生心心數法,一時非前後,如日共光明一時,而有分別種種相。大慧!是名三相,依因緣力生故。大慧!正智眞如名第一義諦相,依不滅法故。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,爲三性入五法中,爲各有自相?”佛言:“大慧!三性、八識及二無我悉入五法,其中名及相是妄計性。以依彼分別,心、心所法俱時而起,如日與光,是緣起性。正智、如如不可壞故,是圓成性。
punar aparaṃ mahāmate svacittadṛśyam abhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvād ātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||
【求譯】“復次,大慧!自心現妄想八種分別,謂識藏、意、意識及五識身。相者,不實相妄想故。我、我所二攝受滅,二無我生。是故,大慧!此五法者,聲聞、緣覺、菩薩、如來自覺聖智,諸地相續次第,一切佛法悉入其中。
【菩譯】“復次,大慧!著於自心見分別法差別有八種,以分別諸相以爲實故,離我我所生滅之法,爾時得證二無我法。大慧!五法法門入諸佛地,諸地法相亦入五法門中,一切聲聞辟支佛法亦入五法門中,如來內身證聖智法亦入五法門中。
【實譯】“大慧!於自心所現生執著時,有八種分別起。此差別相皆是不實,惟妄計性。若能捨離二種我執,二無我智卽得生長。大慧!聲聞、緣覺、菩薩、如來自證聖智,諸地位次,一切佛法悉皆攝入此五法中。