L2:6-5

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[1] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[2] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||


【求譯】爾時大慧菩薩復白佛言:“惟願爲說一切諸法刹那壞相。世尊,云何一切法刹那?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”佛告大慧:“一切法者,謂善、不善、無記,有爲無爲,世間出世間,有罪無罪,有漏無漏,受不受。大慧!略說心、意、意識及習氣是五受陰因。是心、意、意識習氣長養凡愚善不善妄想。大慧!修三昧樂,三昧正受現法樂住,名爲賢聖善、無漏。大慧!善不善者,謂八識。何等爲八?謂如來藏名識藏,心、意、意識及五識身,非外道所說。大慧!五識身者,心、意、意識俱,善不善相展轉變壞,相續流注,不壞身生。亦生亦滅,不覺自心現。次第滅,餘識生。形相差別攝受,意識五識俱相應生,刹那時不住,名爲刹那。大慧!刹那者,名識藏如來藏意俱,生識習氣刹那。無漏習氣,非刹那。非凡愚所覺,計著刹那論故。不覺一切法刹那非刹那,以斷見壞無爲法。大慧!七識不流轉,不受苦樂,非涅槃因。大慧!如來藏者,受苦樂,與因俱,若生若滅,四住地無明住地所醉。凡愚不覺,刹那見妄想勳[3]心。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,一切法生滅之相,云何如來說一切法念念不住?”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“一切法一切法者,所謂善法不善法,有爲法無爲法,世間法出世間法,有漏法無漏法,內法外法。大慧!略說五陰法,因心、意、意識熏習增長,諸凡夫人依心、意、意識熏習故,分別善不善法。大慧!聖人現證三昧三摩跋提無漏善法樂行。大慧!是名善法。復次,大慧!言善不善法者,所謂八識。何等爲八?一者、阿梨耶識;二者、意;三者、意識;四者、眼識;五者、耳識;六者、鼻識;七者、舌識;八者、身識。大慧!五識身共意識身,善不善法展轉差別相續,體無差別,身隨順生法生已還滅,不知自心見虛妄境界,卽滅時,能取境界形相大小勝如之狀。大慧!意識共五識身相應生,一念時不住,是故我說彼法念時不住。大慧!言刹尼迦者,名之爲空,阿梨耶識名如來藏,無共意轉識熏習故名爲空,具足無漏熏習法故,名爲不空。大慧!愚癡凡夫不覺不知,執著諸法刹那不住,墮在邪見而作是言,無漏之法亦刹那不住;破彼眞如如來藏故。大慧!五識身者不生六道不受苦樂不作涅槃因。大慧!如來藏不受苦樂非生死因,餘法者共生共滅,依於四種熏習醉故,而諸凡夫不覺不知邪見熏習,言一切法刹那不住。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說一切諸法刹那壞相。何等諸法名有刹那?”佛言:“諦聽!當爲汝說。大慧!一切法者,所謂善法、不善法,有爲法、無爲法,世間法、出世間法,有漏法、無漏法,有受法、無受法。大慧!擧要言之,五取蘊法以心、意、意識習氣爲因而得增長。凡愚於此而生分別,謂善不善。聖人現證三昧樂住,是則名爲善、無漏法。復次,大慧!善不善者,所謂八識。何等爲八?謂如來藏名藏識,意及意識并五識身。大慧!彼五識身與意識俱,善不善相展轉差別,相續不斷,無異體生。生已,卽滅。不了於境自心所現,次第滅時,別識生起。意識與彼五識共俱,取於種種差別形相,刹那不住,我說此等名刹那法。大慧!如來藏名藏識,所與意等諸習氣俱,是刹那法。無漏習氣,非刹那法。此非凡愚刹那論者之所能知。彼不能知一切諸法有是刹那非刹那故,彼計無爲同諸法壞,墮於斷見。大慧!五識身非流轉,不受苦樂,非涅槃因。如來藏受苦樂,與因俱,有生滅,四種習氣之所迷覆。而諸凡愚分別熏心,不能了知,起刹那見。


【求译】尔时大慧菩萨复白佛言:“惟愿为说一切诸法刹那坏相。世尊,云何一切法刹那?”佛告大慧:“谛听谛听!善思念之,当为汝说。”佛告大慧:“一切法者,谓善、不善、无记,有为无为,世间出世间,有罪无罪,有漏无漏,受不受。大慧!略说心、意、意识及习气是五受阴因。是心、意、意识习气长养凡愚善不善妄想。大慧!修三昧乐,三昧正受现法乐住,名为贤圣善、无漏。大慧!善不善者,谓八识。何等为八?谓如来藏名识藏,心、意、意识及五识身,非外道所说。大慧!五识身者,心、意、意识俱,善不善相展转变坏,相续流注,不坏身生。亦生亦灭,不觉自心现。次第灭,余识生。形相差别摄受,意识五识俱相应生,刹那时不住,名为刹那。大慧!刹那者,名识藏如来藏意俱,生识习气刹那。无漏习气,非刹那。非凡愚所觉,计著刹那论故。不觉一切法刹那非刹那,以断见坏无为法。大慧!七识不流转,不受苦乐,非涅槃因。大慧!如来藏者,受苦乐,与因俱,若生若灭,四住地无明住地所醉。凡愚不觉,刹那见妄想勋[4]心。

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,一切法生灭之相,云何如来说一切法念念不住?”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“一切法一切法者,所谓善法不善法,有为法无为法,世间法出世间法,有漏法无漏法,内法外法。大慧!略说五阴法,因心、意、意识熏习增长,诸凡夫人依心、意、意识熏习故,分别善不善法。大慧!圣人现证三昧三摩跋提无漏善法乐行。大慧!是名善法。复次,大慧!言善不善法者,所谓八识。何等为八?一者、阿梨耶识;二者、意;三者、意识;四者、眼识;五者、耳识;六者、鼻识;七者、舌识;八者、身识。大慧!五识身共意识身,善不善法展转差别相续,体无差别,身随顺生法生已还灭,不知自心见虚妄境界,即灭时,能取境界形相大小胜如之状。大慧!意识共五识身相应生,一念时不住,是故我说彼法念时不住。大慧!言刹尼迦者,名之为空,阿梨耶识名如来藏,无共意转识熏习故名为空,具足无漏熏习法故,名为不空。大慧!愚痴凡夫不觉不知,执著诸法刹那不住,堕在邪见而作是言,无漏之法亦刹那不住;破彼真如如来藏故。大慧!五识身者不生六道不受苦乐不作涅槃因。大慧!如来藏不受苦乐非生死因,余法者共生共灭,依于四种熏习醉故,而诸凡夫不觉不知邪见熏习,言一切法刹那不住。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说一切诸法刹那坏相。何等诸法名有刹那?”佛言:“谛听!当为汝说。大慧!一切法者,所谓善法、不善法,有为法、无为法,世间法、出世间法,有漏法、无漏法,有受法、无受法。大慧!举要言之,五取蕴法以心、意、意识习气为因而得增长。凡愚于此而生分别,谓善不善。圣人现证三昧乐住,是则名为善、无漏法。复次,大慧!善不善者,所谓八识。何等为八?谓如来藏名藏识,意及意识并五识身。大慧!彼五识身与意识俱,善不善相展转差别,相续不断,无异体生。生已,即灭。不了于境自心所现,次第灭时,别识生起。意识与彼五识共俱,取于种种差别形相,刹那不住,我说此等名刹那法。大慧!如来藏名藏识,所与意等诸习气俱,是刹那法。无漏习气,非刹那法。此非凡愚刹那论者之所能知。彼不能知一切诸法有是刹那非刹那故,彼计无为同诸法坏,堕于断见。大慧!五识身非流转,不受苦乐,非涅槃因。如来藏受苦乐,与因俱,有生灭,四种习气之所迷覆。而诸凡愚分别熏心,不能了知,起刹那见。


punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ


【求譯】“復次,大慧!如金、金剛、佛舍利,得奇特性,終不損壞。大慧!若得無間有刹那者,聖應非聖。而聖未曾不聖。如金、金剛,雖經劫數,稱量不減。云何凡愚不善於我隱覆之說,於內外一切法作刹那想?”

【菩譯】“復次,大慧!金剛如來藏,如來證法,非刹那不住。大慧!如來證法若刹那不住者,一切聖者不成聖人。大慧!非非聖人,以聖人故。大慧!金剛住於一劫,稱量等住不增不減。大慧!云何愚癡凡夫分別諸法,言刹那不住,而諸凡夫不得我意,不覺不知內外諸法念念不住。”

【實譯】“大慧!如金、金剛、佛之舍利,是奇特性,終不損壞。若得證法有刹那者,聖應非聖。而彼聖人未曾非聖。如金、金剛,雖經劫住,稱量不減。云何凡愚不解於我祕密之說,於一切法作刹那想?”


【求译】“复次,大慧!如金、金刚、佛舍利,得奇特性,终不损坏。大慧!若得无间有刹那者,圣应非圣。而圣未曾不圣。如金、金刚,虽经劫数,称量不减。云何凡愚不善于我隐覆之说,于内外一切法作刹那想?”

【菩译】“复次,大慧!金刚如来藏,如来证法,非刹那不住。大慧!如来证法若刹那不住者,一切圣者不成圣人。大慧!非非圣人,以圣人故。大慧!金刚住于一劫,称量等住不增不减。大慧!云何愚痴凡夫分别诸法,言刹那不住,而诸凡夫不得我意,不觉不知内外诸法念念不住。”

【实译】“大慧!如金、金刚、佛之舍利,是奇特性,终不损坏。若得证法有刹那者,圣应非圣。而彼圣人未曾非圣。如金、金刚,虽经劫住,称量不减。云何凡愚不解于我秘密之说,于一切法作刹那想?”


注释

  1. N tathāgatagarbhaḥ saṃśabditaṃ.
  2. N pañcavijñānakāyā.
  3. 黃注:此處“勳”的原詞是vāsita(“熏染”),故而此字應爲“熏”。
  4. 黄注:此处“勋”的原词是vāsita(“熏染”),故而此字应为“熏”。