L2:6-5/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[1] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[2] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||
【求譯】爾時大慧菩薩復白佛言:“惟願爲說一切諸法刹那壞相。世尊,云何一切法刹那?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”佛告大慧:“一切法者,謂善、不善、無記,有爲無爲,世間出世間,有罪無罪,有漏無漏,受不受。大慧!略說心、意、意識及習氣是五受陰因。是心、意、意識習氣長養凡愚善不善妄想。大慧!修三昧樂,三昧正受現法樂住,名爲賢聖善、無漏。大慧!善不善者,謂八識。何等爲八?謂如來藏名識藏,心、意、意識及五識身,非外道所說。大慧!五識身者,心、意、意識俱,善不善相展轉變壞,相續流注,不壞身生。亦生亦滅,不覺自心現。次第滅,餘識生。形相差別攝受,意識五識俱相應生,刹那時不住,名爲刹那。大慧!刹那者,名識藏如來藏意俱,生識習氣刹那。無漏習氣,非刹那。非凡愚所覺,計著刹那論故。不覺一切法刹那非刹那,以斷見壞無爲法。大慧!七識不流轉,不受苦樂,非涅槃因。大慧!如來藏者,受苦樂,與因俱,若生若滅,四住地無明住地所醉。凡愚不覺,刹那見妄想勳[3]心。
【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,一切法生滅之相,云何如來說一切法念念不住?”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“一切法一切法者,所謂善法不善法,有爲法無爲法,世間法出世間法,有漏法無漏法,內法外法。大慧!略說五陰法,因心、意、意識熏習增長,諸凡夫人依心、意、意識熏習故,分別善不善法。大慧!聖人現證三昧三摩跋提無漏善法樂行。大慧!是名善法。復次,大慧!言善不善法者,所謂八識。何等爲八?一者、阿梨耶識;二者、意;三者、意識;四者、眼識;五者、耳識;六者、鼻識;七者、舌識;八者、身識。大慧!五識身共意識身,善不善法展轉差別相續,體無差別,身隨順生法生已還滅,不知自心見虛妄境界,卽滅時,能取境界形相大小勝如之狀。大慧!意識共五識身相應生,一念時不住,是故我說彼法念時不住。大慧!言刹尼迦者,名之爲空,阿梨耶識名如來藏,無共意轉識熏習故名爲空,具足無漏熏習法故,名爲不空。大慧!愚癡凡夫不覺不知,執著諸法刹那不住,墮在邪見而作是言,無漏之法亦刹那不住;破彼眞如如來藏故。大慧!五識身者不生六道不受苦樂不作涅槃因。大慧!如來藏不受苦樂非生死因,餘法者共生共滅,依於四種熏習醉故,而諸凡夫不覺不知邪見熏習,言一切法刹那不住。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說一切諸法刹那壞相。何等諸法名有刹那?”佛言:“諦聽!當爲汝說。大慧!一切法者,所謂善法、不善法,有爲法、無爲法,世間法、出世間法,有漏法、無漏法,有受法、無受法。大慧!擧要言之,五取蘊法以心、意、意識習氣爲因而得增長。凡愚於此而生分別,謂善不善。聖人現證三昧樂住,是則名爲善、無漏法。復次,大慧!善不善者,所謂八識。何等爲八?謂如來藏名藏識,意及意識并五識身。大慧!彼五識身與意識俱,善不善相展轉差別,相續不斷,無異體生。生已,卽滅。不了於境自心所現,次第滅時,別識生起。意識與彼五識共俱,取於種種差別形相,刹那不住,我說此等名刹那法。大慧!如來藏名藏識,所與意等諸習氣俱,是刹那法。無漏習氣,非刹那法。此非凡愚刹那論者之所能知。彼不能知一切諸法有是刹那非刹那故,彼計無爲同諸法壞,墮於斷見。大慧!五識身非流轉,不受苦樂,非涅槃因。如來藏受苦樂,與因俱,有生滅,四種習氣之所迷覆。而諸凡愚分別熏心,不能了知,起刹那見。
punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ
【求譯】“復次,大慧!如金、金剛、佛舍利,得奇特性,終不損壞。大慧!若得無間有刹那者,聖應非聖。而聖未曾不聖。如金、金剛,雖經劫數,稱量不減。云何凡愚不善於我隱覆之說,於內外一切法作刹那想?”
【菩譯】“復次,大慧!金剛如來藏,如來證法,非刹那不住。大慧!如來證法若刹那不住者,一切聖者不成聖人。大慧!非非聖人,以聖人故。大慧!金剛住於一劫,稱量等住不增不減。大慧!云何愚癡凡夫分別諸法,言刹那不住,而諸凡夫不得我意,不覺不知內外諸法念念不住。”
【實譯】“大慧!如金、金剛、佛之舍利,是奇特性,終不損壞。若得證法有刹那者,聖應非聖。而彼聖人未曾非聖。如金、金剛,雖經劫住,稱量不減。云何凡愚不解於我祕密之說,於一切法作刹那想?”