L2:8-1/002梵
bhagavāṃs tasyaitad avocat | aparimitair mahāmate kāraṇair māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya tebhyas tūpadeśamātraṃ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāsty asau kaścit sattvaḥ sulabharūpo yo na mātābhūt pitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā tasyānyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhor bandhubhūtasya vā sarvabhūtāt mabhūtānupāgantukāmena[1] sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ katham iva bhakṣyaṃ syād buddhadharmakāmena bodhisattvena mahāsattvena | rākṣasasyāpi mahāmate tathāgatānām imāṃ dharmasudharmatām upaśrutyopagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kim uta dharmakāmā janāḥ | evaṃ tāvan mahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvam abhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam | vyabhicārād api mahāmate māṃsaṃ sarvam abhakṣyaṃ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni | tāni ca mahāmate vīthyantareṣv aurabhrikā bhakṣyāṇīti kṛtvā mūlyahetor vikrīyante yatas tato ’pi mahāmate māṃsam abhakṣyaṃ bodhisattvasya ||
注释
- ↑ N mabhūtānūpāgantukāmena.