L2:1-4/001梵

< L2:1-4
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||

注释