bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||
注释
- ↑ N go‘śvavat; V gośvavat.