L2:2-28/001梵

来自楞伽经导读
< L2:2-28
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||

注释