L2:2-28/001梵
L2:2-28 <
跳到导航
跳到搜索
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||