L2:6-1/002梵

< L2:6-1
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||

注释