L2:6-1/004梵

< L2:6-1
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||

注释