L2:5-1/001梵

< L2:5-1
初始导入>Admin2020年12月20日 (日) 22:37的版本
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ bhagavaṃs tathāgato ’rhan samyaksaṃbuddho nitya utāho ’nityaḥ | bhagavān āha | na mahāmate tathāgato nityo nānityaḥ | tat kasyaḥ hetor yadutobhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇāny akṛtakāni ca | ato na nityas tathāgato ’kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvāt skandhavināśād ucchedaḥ syān na cocchedo bhavati tathāgataḥ | sarvaṃ hi mahāmate kṛtakam anityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādisarvānityatvaprasaṅgāt[1] sarvajñajñānasaṃbhāravaiyarthyaṃ bhavet kṛtakatvāt | sarvaṃ hi kṛtakaṃ tathāgataḥ syād viśeṣahetv abhāvāt | ata etasmāt kāraṇān mahāmate na nityo nānityas tathāgataḥ ||

注释

  1. V ghaṭapaṭatṛṇakāṣṭheṣṭakādi sarvānityatvaprasaṅgāt.