L2:3-2/003梵

来自楞伽经导读
< L2:3-2
Admin讨论 | 贡献2021年1月8日 (五) 22:02的版本 (导入1个版本)
跳到导航 跳到搜索

punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||

注释