L2:3-12/001梵

< L2:3-12
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||

注释