L2:3-12/003梵

< L2:3-12
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||

注释

  1. N na sandhir; V nasandhir.