L2:2-44/002梵

来自楞伽经导读
< L2:2-44
Admin讨论 | 贡献2021年1月8日 (五) 22:02的版本 (导入1个版本)
跳到导航 跳到搜索

āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||

注释