L2:2-17/001梵

来自楞伽经导读
< L2:2-17
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

punar aparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante | tat kasya hetor yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvān mahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānagrāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasator vikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||

注释