L2:2-3/梵繁
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||
【求譯】無上世間解,聞彼所說偈,
大乘諸度門,諸佛心第一(此心如樹木堅實心,非念慮心也)。
【菩譯】大天佛聞彼,所說諸偈句,
大乘諸度門,諸佛心第一。
【實譯】爾時世尊,聞其所請大乘微妙諸佛之心最上法門,卽告之言:
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||
【求譯】善哉善哉問,大慧善諦聽,
我今當次第,如汝所問說。
【菩譯】善哉善哉問,大慧善諦聽,
我今當次第,如汝問而說。
【實譯】“善哉,大慧!諦聽諦聽!如汝所問,當次第說。”卽說頌言:
utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |
saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||
【求譯】生及與不生,涅槃空刹那,
趣至無自性,佛諸波羅蜜。
【菩譯】生及與不生,涅槃空刹那,
趣至無自體,佛波羅蜜子。
【實譯】若生若不生,涅槃及空相,
流轉無自性,波羅蜜佛子。
śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |
merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||
【求譯】佛子與聲聞,緣覺諸外道,
及與無色行,如是種種事,
須彌巨海山,洲渚刹土地。
【菩譯】聲聞辟支佛,外道無色者,
須彌海及山,四天下土地。
【實譯】聲聞辟支佛,外道無色行,
須彌巨海山,洲渚刹土地。
nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
【求譯】星宿及日月,外道天修羅,
解脫自在通,力禪三摩提。
【菩譯】日月諸星宿,外道天修羅,
解脫自在通,力思惟寂定。
【實譯】星宿與日月,天衆阿修羅,
解脫自在通,力禪諸三昧。
nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
【求譯】滅及如意足,覺支及道品,
諸禪定無量,諸陰身往來。
【菩譯】滅及如意足,覺支及道品,
諸禪定無量,五陰及去來,
【實譯】滅及如意足,菩提分及道,
禪定與無量,諸蘊及往來。
samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |
cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||
【求譯】正受滅盡定,三昧起心說,
心意及與識,無我法有五。
【菩譯】四空定滅盡,發起心而說。
心意及意識,無我法有五,
【實譯】乃至滅盡定,心生起言說,
心意識無我,五法及自性。
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
【求譯】自性想所想,及與現二見,
乘及諸種性,金銀摩尼等。
【菩譯】自性相所想,所見能見二。
云何種種乘?金摩尼珠性,
【實譯】分別所分別,能所二種見,
諸乘種性處,金摩尼眞珠。
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||
【求譯】一闡提大種,荒亂及一佛,
智爾焰得向,衆生有無有。
【菩譯】一闡提四大,荒亂及一佛。
智境界敎得,衆生有無有,
【實譯】一闡提大種,荒亂及一佛,
智所智敎得,衆生有無有。
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |
dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||
【求譯】象馬諸禽獸,云何而捕取?
譬因成悉檀,
【菩譯】象馬諸禽獸,云何如捕取?
譬如因相應,力說法云何?
【實譯】象馬獸何因,云何而捕取?
云何因譬喻,相應成悉檀?
kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |
cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||
【求譯】及與作所作,欝林迷惑通,
心量不現有,諸地不相至。
【菩譯】何因有因果?林迷惑如實,
但心無境界,諸地無次第。
【實譯】所作及能作,衆林與迷惑,
如是眞實理,唯心無境界,
諸地無次第。
nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |
cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||
【求譯】百變百無受,醫方工巧論,
伎術諸明處。
【菩譯】百變及無相,醫方工巧論,
呪術諸明處,何故而問我?
【實譯】無相轉所依,醫方工巧論,
伎術諸明處。
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |
udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||
【求譯】諸山須彌地,巨海日月量。
【菩譯】諸山須彌地,其形量大小,
大海日月星,云何而問我?
【實譯】須彌諸山地,巨海日月量。
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||
【求譯】下中上衆生,身各幾微塵?
一一刹幾塵,弓弓數有幾?
【菩譯】上中下衆生,身各幾微塵?
【實譯】上中下衆生,身各幾微塵?
一一刹幾塵?一一弓幾肘?
haste dhanuḥ krame krośe yojane hy ardhayojane |
śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||
【求譯】肘步拘樓舍,半由延由延,
兎毫窓塵蟻,羊毛𪍿麥塵?
【菩譯】肘步至十里,四十及二十,
兎毫窓塵幾,羊毛𪍿麥塵?
【實譯】幾弓俱廬舍,半由旬由旬,
兎毫與隙遊,蟣羊毛穬麥?
prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[1] kati || 75 ||
【求譯】鉢他幾𪍿麥?阿羅𪍿麥幾?
獨籠那佉梨,勒叉及擧利,
乃至頻婆羅,是各有幾數?
【菩譯】一升幾𪍿麥?半升幾頭數?
一斛及十斛,百萬及一億,
頻婆羅幾塵?
【實譯】半升與一升,是各幾穬麥?
一斛及十斛,十萬暨千億,
乃至頻婆羅,是等各幾數?
sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||
【求譯】爲有幾阿㝹,名舍梨沙婆?
幾舍梨沙婆,名爲一賴提?
幾賴提摩沙,爲摩沙陀那?
幾摩沙陀那,名爲陀那羅?
【菩譯】芥子幾微塵?幾芥成草子?
幾草子成豆?
【實譯】幾塵成芥子?幾芥成草子?
復以幾草子,而成於一豆?
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |
etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[2] || 77 ||
【求譯】復幾陀那羅,爲迦梨沙那?
幾迦梨沙那,爲成一波羅?
此等積聚相,幾波羅彌樓?
是等所應請,何須問餘事。
【菩譯】幾銖成一兩?幾兩成一分?
如是次第數,幾分成須彌?
佛子今何故,不如是問我?
【實譯】幾豆成一銖?幾銖成一兩?
幾兩成一斤?幾斤成須彌?
此等所應請,何因問餘事。
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |
katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||
【求譯】聲聞辟支佛,佛及最勝子,
身各有幾數,何故不問此?
【菩譯】緣覺聲聞等,諸佛及佛子,
身幾微塵成,何故不問此?
【實譯】聲聞辟支佛,諸佛及佛子,
如是等身量,各有幾微塵?
vahneḥ[3] śikhā katy aṇukā pavane hy aṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||
【求譯】火焰幾阿㝹?風阿㝹復幾?
根根幾阿㝹?毛孔眉毛幾?
【菩譯】火炎有幾塵?風微塵有幾?
根根幾塵數?毛孔眉幾塵?
【實譯】火風各幾塵?一一根有幾?
眉及諸毛孔,復各幾塵成?
如是等諸事,云何不問我?
dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||
【求譯】護財自在王,轉輪聖帝王,
云何王守護?云何爲解脫?
【菩譯】何因則自在?轉輪聖帝主,
何因王守護?解脫廣略說。
【實譯】云何得財富?云何轉輪王?
云何王守護?云何得解脫?
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |
annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||
【求譯】廣說及句說,如汝之所問,
衆生種種欲,種種諸飲食,
云何男女林?
【菩譯】種種衆生欲,云何而問我?
何因諸飲食?何因男女林?
【實譯】云何長行句,婬欲及飲食?
云何男女林?
vajrasaṃhananāḥ kena hy acalā brūhi me katham |
māyāsvapnanibhāḥ[4] kena mṛgatṛṣṇopamāḥ katham || 82 ||
【求譯】金剛堅固山?云何如幻夢,
野鹿渴愛譬?
【菩譯】金剛堅固山,爲我說云何?
何因如幻夢,野鹿渴愛譬?
【實譯】金剛等諸山,幻夢渴愛譬?
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |
rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||
【菩譯】何因而有雲?何因有六時?
何因種種味,男女非男女?
【實譯】諸雲從何起?時節云何有?
何因種種味,女男及不男,
śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |
kathaṃ hi[5] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
【求譯】云何山天仙,揵[6]闥婆莊嚴?
【菩譯】何因諸莊嚴?佛子何因問?
云何諸妙山,仙樂人莊嚴?
【實譯】佛菩薩嚴飾?云何諸妙山,
仙闥婆莊嚴?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[7] ca || 85 ||
【求譯】解脫至何所?誰縛誰解脫?
云何禪境界,變化及外道?
【菩譯】解脫至何所?誰縛云何縛?
云何禪境界,涅槃及外道?
【實譯】解脫至何所?誰縛誰解脫?
云何禪境界?變化及外道?
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
【求譯】云何無因作?云何有因作,
有因無因作,及非有無因?
云何現已滅?云何淨諸覺?
【菩譯】云何無因作?何因可見縛?
何因淨諸覺?何因有諸覺?
【實譯】云何無因作?云何有因作?
云何轉諸見?云何起計度?
云何淨計度?
kriyā pravartate kena gamanaṃ brūhi me katham |
saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||
【求譯】云何諸覺轉,及轉諸所作?
云何斷諸想?云何三昧起?
【菩譯】何因轉所作?幸願爲我說。
何因斷諸想?何因出三昧?
【實譯】所作云何起?云何而轉去?
云何斷諸想?云何起三昧?
vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||
【求譯】破三有者誰?何處爲何身?
云何無衆生,而說有吾我?
云何世俗說?唯願廣分別。
【菩譯】破三有者誰?何因身何處?
云何無人我?何因依世說?
【實譯】破三有者誰?何處身云何?
云何無有我?云何隨俗說?
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||
【求譯】所問相云何,及所問非我?
云何爲胎藏,及種種異身?
【菩譯】何因問我相?云何問無我?
云何爲胎藏?汝何因問我?
【實譯】汝問相云何,及所問非我?
云何爲胎藏,及以餘支分?
śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |
abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||
【求譯】云何斷常見?云何心得定,
言說及諸智,戒種性佛子?
【菩譯】何因斷常見?何因心得定?
何因言及智,界性諸佛子,
【實譯】云何斷常見?云何心一境?
云何言說智,戒種性佛子?
yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |
annapānaṃ nabho medhā[8] mārāḥ prajñaptimātrakam || 91 ||
【求譯】云何成及論?云何師弟子?
種種諸衆生,斯等復云何?
云何爲飲食,聰明廣施設?
【菩譯】勘解師弟子,種種諸衆生?
云何飲食魔,虛空聰明施?
【實譯】云何稱理釋?云何師弟子,
衆生種性別,飲食及虛空,
聰明魔施設?
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |
kṣetrāṇi citratā kena ṛṣir dīrghatapās[9] tathā || 92 ||
【求譯】云何樹葛縢?最勝子所問,
云何種種刹,仙人長苦行?
【菩譯】何因有樹林?佛子何因問?
云何種種刹?何因長壽仙?
【實譯】云何樹行布?是汝之所問。
何因一切刹,種種相不同,
或有如箜篌,腰鼓及衆花,
或有離光明,[10]仙人長苦行?
vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
【求譯】云何爲族姓?從何師受學?
云何爲醜陋?云何人修行?
欲界何不覺?
【菩譯】何因種種師?汝何因問我?
何因有醜陋,修行不欲成?
【實譯】或有好族姓,令衆生尊重,
或有體卑陋,爲人所輕賤,
云何欲界中,修行不成佛?
siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||
【求譯】阿迦膩吒成?云何俗神通?
云何爲比丘?
【菩譯】色究竟成道,云何而問我?
何因世間通?何因爲比丘?
【實譯】而於色究竟,乃昇等正覺?
云何世間人,而能獲神通?
何因稱比丘?
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||
【求譯】云何爲化佛?云何爲報佛?
云何爲如如,平等智慧佛?
云何爲衆僧?佛子如是問。
【菩譯】云何化報佛?何因而問我?
云何如智佛?云何爲衆僧?
【實譯】何故名僧伽?云何化及報,
眞如智慧佛?
vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[11] |
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |
etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[12] || 96 ||
【求譯】箜篌腰鼓花,刹土離光明,
心地者有七,所問皆如實,
此及餘衆多,佛子所應問。
【菩譯】箜篌鼓花刹,云何離光明?
云何爲心地?佛子而問我,
此及餘衆生,佛子所應問。
【實譯】云何使其心,得住七地中?
此及於餘義,汝今咸問我。