L2:2-40/梵繁

< L2:2-40
初始导入>Admin2021年1月1日 (五) 23:30的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ[1] guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||


【求譯】“復次,大慧!未來世智者當以離一異、俱不俱見相,我所通義,問無智者,彼卽答言,此非正問。謂色等常無常,爲異不異,如是涅槃諸行,相所相,求那所求那,造所造,見所見,塵及微塵,修與修者,如是比展轉相。如是等問,而言佛說無記止論。非彼癡人之所能知,謂聞慧不具故,如來、應供、等正覺令彼離恐怖句故,說言無記,不爲記說。又止外道見論故,而不爲說。大慧!外道作如是說,謂命卽是身,如是等無記論。大慧!彼諸外道愚癡於因作無記論,非我所說。大慧!我所說者,離攝所攝,妄想不生。云何止彼?大慧!若攝所攝計著者,不知自心現量,故止彼。大慧!如來、應供、等正覺以四種記論,爲衆生說法。大慧!止記論者,我時時說,爲根未熟,不爲熟者。

【菩譯】“復次,大慧!未來世中無智慧者,以邪見心不知如實法故,因世間論自言智者,有智者問如實之法,離邪見相一異俱不俱。而彼愚人作如是言:‘是問非是非正念問,謂色等法常無常爲一爲異?如是涅槃有爲,諸行爲一爲異?相中所有能見所見爲一爲異?作者所作爲一爲異?四大中色香味觸爲一爲異?能見所見爲一爲異?泥團微塵爲一爲異?智者所知爲一爲異?如是等上上次第相,上上無記置答,佛如是說是爲謗我。’大慧!而我不說如是法者,爲遮外道邪見說故。何以故?大慧!外道等說謂身卽命、身異命異,如是等法外道所說是無記法。大慧!外道迷於因果義故,是故無記,非我法中名無記也。大慧!我佛法中離能見可見虛妄之想無分別心,是故我法中無有置答;諸外道等執著可取能取,不知但是自心見法,爲彼人故我說言有四種問法,無記置答非我法中。大慧!諸佛、如來、應、正遍知,爲諸衆生有四種說言置答者,大慧!爲待時故說如是法,爲根未熟非爲根熟,是故我說置答之義。

【實譯】“復次,大慧!未來世中有諸邪智惡思覺者,離如實法,以見一異、俱不俱相,問諸智者,彼卽答言:‘此非正問。’謂色與無常,爲異爲不異,如是涅槃諸行,相所相,依所依,造所造,見所見,地與微塵,智與智者,爲異爲不異,如是等不可記事次第而問。世尊說此,當止記答。愚夫無智非所能知,佛欲令其離驚怖處,不爲記說。大慧!不記說者,欲令外道永得出離作者見故。大慧!諸外道衆計有作者,作如是說,命卽是身,命異身異,如是等說名無記論。大慧!外道癡惑說無記論,非我敎中說離能所取,不起分別。云何可止?大慧!若有執著能取所取,不了唯是自心所見,彼應可止。大慧!諸佛如來以四種記論爲衆生說法。大慧!止記論者,我別時說,以根未熟,且止說故。


punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||


【求譯】“復次,大慧!一切法離所作因緣不生,無作者故,一切法不生。大慧!何故一切性離自性?以自覺觀時,自共性相不可得故,說一切法不生。何故一切法不可持來,不可持去?以自共相欲持來無所來,欲持去無所去。是故,一切法離持來去。大慧!何故一切諸法不滅?謂性自性相無故,一切法不可得故,一切法不滅。大慧!何故一切法無常?謂相起無常性。是故,說一切法無常。大慧!何故一切法常?謂相起無生性,無常常,故說一切法常。”

【菩譯】“復次,大慧!一切諸法若離作者及因不生,以無作者故,是故我說諸法不生。”佛告大慧:“一切諸法無有體相。”大慧白佛言:“世尊!何故一切諸法無實體相?”佛告大慧:“自智觀察一切諸法自相同相不見諸法,是故我說一切諸法無實體相。”佛告大慧:“一切諸法亦無取相。”大慧言:“世尊!以何義故一切諸法亦無取相?”佛告大慧:“自相同相無法可取,是故我說無法可取。”佛告大慧:“一切諸法亦無捨相。”大慧言:“世尊!何故諸法亦無捨相?”佛告大慧:“觀察自相同相法無法可捨,是故我說一切諸法亦無捨相。”佛告大慧:“諸法不滅。”大慧言:“世尊!何故一切諸法不滅?”佛告大慧:“觀一切法自相同相無體相故,是故我說諸法不滅。”佛告大慧:“諸法無常。”大慧言:“世尊!何故一切諸法無常?”佛告大慧:“一切諸法常無常想常不生相,是故我說諸法無常。復次,大慧!我說一切諸法無常。”大慧言:“世尊!何故一切諸法無常?”佛告大慧:“以相不生、以不生體相,是故常無常,是故我說諸法無常。”

【實譯】“復次,大慧!何故一切法不生?以離能作所作,無作者故。何故[2]一切法無自性?以證智觀自相共相不可得故。何故一切法無來去?以自共相,來無所從,去無所至故。何故一切法不滅?謂一切法無性相故,不可得故。何故一切法無常?謂諸相起無常性故。何故一切法常?謂諸相起卽是不起,無所有故,無常性常。是故,我說一切法常。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |

vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||


【求譯】記論有四種,一向及詰問,

    分別及止論,以制諸外道。

【菩譯】記論有四種,直答反質答;

    分別答置答,以制諸外道。

【實譯】一向及返問,分別與置答,

    如是四種說,摧伏諸外道。


sadasator hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi tair eva hi prakāśitā || 172 ||


【求譯】有及非有生,僧佉毘舍師,

    一切悉無記,彼如是顯示。

【菩譯】有及非有生,僧佉毘世師,

    而說悉無記,彼作如是說。

【實譯】數論與勝論,言有非有生,

    如是等諸說,一切皆無記。


buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |

tasmād anabhilāpyās te niḥsvabhāvāś ca deśitāḥ || 173 ||


【求譯】正覺所分別,自性不可得,

    以離於言說,故說離自性。

【菩譯】正智慧觀察,自性不可得;

    是故不可說,及說無體相。

【實譯】以智觀察時,體性不可得,

    以彼無可說,故說無自性。


注释

  1. N lakṣyaṇaṃ; V lakṣaṇaṃ.
  2. 原字作“以”,依《高麗大藏經》改爲“故”字。