atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||
【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲說一切法相續義、解脫義。若善分別一切法相續不相續相,我及諸菩薩善解一切相續巧方便,不墮如所說義計著相續。善於一切諸法相續不相續相,及離言說文字妄想覺,遊行一切諸佛刹土無量大衆,力、自在、神通、總持之印,種種變化光明照曜,覺慧善入十無盡句,無方便行,猶如日、月、摩尼、四大,於一切地離自妄想相見,見一切法如幻夢等,入佛地身,於一切衆生界,隨其所應,而爲說法,而引導之,悉令安住。一切諸法如幻夢等,離有無品及生滅妄想,異言說義,其身轉勝。”佛告大慧:“善哉善哉!諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“無量一切諸法,如所說義計著相續。所謂相計著相續,緣計著相續,性非性計著相續,生不生妄想計著相續,滅不滅妄想計著相續,乘非乘妄想計著相續,有爲無爲妄想計著相續,地地自相妄想計著相續,自妄想無間妄想計著相續,有無品外道依妄想計著相續,三乘一乘無間妄想計著相續。復次,大慧!此及餘凡愚衆生自妄想相續。以此相續故,凡愚妄想如蠶作繭,以妄想絲自纏纏他,有無相續相計著。復次,大慧!彼中亦無相續及不相續相,見一切法寂靜。妄想不生故,菩薩摩訶薩見一切法寂靜。
【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願如來、應、正遍知,善說一切諸法相續不相續相,惟願善逝說一切法相續不相續相,我及一切諸菩薩衆,善解諸法相續不相續相;善巧方便知已,不墮執著諸法相續不相續相;離一切法相續不相續言說文字妄想已,得力自在神通,遊化十方一切諸佛國土大衆之中,陀羅尼門善印所印,十盡句善轉所轉,種種變化光明照曜,譬如四大日月摩尼自然而行,衆生受用遠離諸地,惟自心見分別之相,示一切法如幻如夢,示入依止諸佛之地,於衆生界隨其所應而爲說法,攝取令住一切諸法如幻如夢,離於有無一切朋黨,生滅妄想異言說義,轉身自在往勝處生。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“一切諸法相續不相續相者,謂如聲聞執著義相續、相執著相續、緣執著相續、有無執著相續,分別生不生執著相續,分別滅不滅執著相續,分別乘非乘執著相續,分別有爲無爲執著相續,分別地地相執著相續,分別自分別執著相續,分別有無入外道朋黨執著相續。大慧!如是愚癡凡夫,無量異心分別相續,依此相續愚癡分別如蠶作繭,依自心見分別綖相續,樂於和合自纏纏他,執著有無和合相續。大慧!然無相續無相續相,以見諸法寂靜故。大慧!以諸菩薩見一切法無分別相,是故名見一切菩薩寂靜法門。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,惟願如來爲我解說於一切法深密義及解義相,令我及諸菩薩摩訶薩善知此法,不墮如言取義深密執著,離文字語言虛妄分別,普入一切諸佛國土,力、通、自在、總持、所印,覺慧善住十無盡願,以無功用種種變現,光明照曜,如日、月、摩尼、地、水、火、風,住於諸地,離分別見,知一切法如幻如夢,入如來位,普化衆生,令知諸法虛妄不實,離有無品,斷生滅執,不著言說,令轉所依。”佛言:“諦聽!當爲汝說。大慧!於一切法如言取義執著深密,其數無量,所謂相執著,緣執著,有非有執著,生非生執著,滅非滅執著,乘非乘執著,爲無爲執著,地地自相執著,自分別現證執著,外道宗有無品執著,三乘一乘執著。大慧!此等密執有無量種,皆是凡愚自分別執而密執著,此諸分別如蠶作繭,以妄想絲自纏纏他,執著有無,欲樂堅密。大慧!此中實無密非密相,以菩薩摩訶薩見一切法住寂靜故,無分別故。
punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||
【求譯】“復次,大慧!覺外性非性自心現相,無所有,隨順觀察自心現量,有無一切性無相,見相續寂靜故,於一切法無相續不相續相。復次,大慧!彼中無有若縛若解。餘墮不如實覺知,有縛有解。所以者何?謂於一切法有無有,無衆生可得故。
【菩譯】“復次,大慧!如實能知外一切法離於有無,如實覺知自心見相,以入無相自心相故。大慧!以見分別有無法故,名爲相續;以見諸法寂靜故,名無相續,無相續相。無相續諸法相,大慧!無縛無脫,墮於二見,自心分別有縛有脫。何以故?以不能知諸法有無故。
【實譯】“若了諸法唯心所見,無有外物,皆同無相,隨順觀察,於若有若無分別密執,悉見寂靜。是故,無有密非密相。大慧!此中無縛亦無有解,不了實者見縛解耳。何以故?一切諸法若有若無,求其體性不可得故。
punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||
【求譯】“復次,大慧!愚夫有三相續,謂貪、恚、癡,及愛未來有,喜愛俱。以此相續故,有趣相續。彼相續者續五趣。大慧!相續斷者,無有相續不相續相。復次,大慧!三和合緣作方便計著,識相續無間,生方便計著,則有相續。三和合緣識斷,見三解脫,一切相續不生。”
【菩譯】“復次,大慧!愚癡凡夫有三種相續。何等爲三?謂貪瞋癡及愛樂生,以此相續故有後生。大慧!相續者衆生相續生於五道。大慧!斷相續者無相續無相續相。復次,大慧!執著因緣相續故生於三有,以諸識展轉相續不斷,見三解脫門,轉滅執著三有因識,名斷相續。”
【實譯】“復次,大慧!愚癡凡夫有三種密縛,謂貪、恚、癡,及愛來生,與貪喜俱。以此密縛,令諸衆生續生五趣。密縛若斷,是則無有密非密相。復次,大慧!若有執著三和合緣,諸識密縛次第而起。有執著故,則有密縛。若見三解脫,離三和合識,一切諸密皆悉不生。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |
tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||
【求譯】不眞實妄想,是說相續相,
若知彼眞實,相續網則斷。
【菩譯】不實妄分別,名爲相續相;
能如實知彼,相續網則斷。
【實譯】不實妄分別,是名爲密相,
若能如實知,諸密網皆斷。
bhāvajñānarutagrāhāt kauśeyakrimayo yathā |
badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||
【求譯】於諸性無知,隨言說攝受,
譬如彼蠶蟲,結網而自纏,
愚夫妄想縛,相續不觀察。
【菩譯】若取聲爲實,如蠶繭自纏;
自心妄想縛,凡夫不能知。
【實譯】凡愚不能了,隨言而取義,
譬如蠶處繭,妄想自纏縛。
注释
- ↑ N na sandhir; V nasandhir.