L2:1-2/梵

< L2:1-2
初始导入>Admin2021年1月1日 (五) 23:30的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||


aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||


atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |


cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |

pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||


śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||


laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||


atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |


saptarātreṇa bhagavān sāgarān makarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||


sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |

yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||


ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||


rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||


pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||


Bhagavān api tatra iva śikhare ratnamaṇḍite |

deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||


deśanānayanirmuktaṃ pratyātmagatigocaram |

laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||


smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |

sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||


bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |

etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |

deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||


divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |

prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||


rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |

santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |

mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||


yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |

āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||


kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |

śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||


kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |

anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||


gṛham apsaravargāś ca hārāṇi vividhāni ca |

ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||


ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |

nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||


tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |

atītair api yakṣendra nāyakai ratnaparvate || 20 ||


pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |

anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||


yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |

anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||


adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |

ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||


tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |

apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||


tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |

rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |

yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||


rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |

jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||


pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |

dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||


rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |

mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |

tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||


ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |

adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||


vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |

adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||


tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |

pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||


注释

  1. V vaiḍūryamusāra[galva]pratyuptāṃ.
  2. N saharṣyarṣabha°; V saḍjarṣabha°.