L2:2-23/梵

< L2:2-23
初始导入>Admin2021年1月1日 (五) 23:30的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||


注释