L2:2-40/梵
punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ[1] guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||
punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||
tatredam ucyate |
caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |
vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||
sadasator hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi tair eva hi prakāśitā || 172 ||
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |
tasmād anabhilāpyās te niḥsvabhāvāś ca deśitāḥ || 173 ||
注释
- ↑ N lakṣyaṇaṃ; V lakṣaṇaṃ.