L2:3-19/梵繁

< L2:3-19
Admin讨论 | 贡献2021年1月15日 (五) 12:15的版本 (Admin移动页面L4:3-19/梵繁L2:3-19/梵繁,不留重定向:To-L2空间)

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām yenāhaṃ cānye ca bodhisattvā mahāsattvās tathāgatasvakuśalā svamātmānaṃ parāṃś cāvabodhayeyuḥ | bhagavān āha | tena hi mahāmate tvam eva paripṛccha | yathā te kṣamate tathā visarjayiṣyāmi | mahāmatir āha | kiṃ punar bhagavaṃs tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇam abhidhānam abhidheyaṃ buddhir boddhavya evam ādyaiḥ padaniruktaiḥ kiṃ bhagavān anyo ’nanyaḥ ||


【求譯】爾時大慧菩薩白佛言:“世尊,唯願爲說三藐三佛陀,我及餘菩薩摩訶薩善於如來自性自覺覺他。”佛告大慧:“恣所欲問。我當爲汝隨所問說。”大慧白佛言:“世尊,如來、應供、等正覺爲作耶?爲不作耶?爲事耶?爲因耶?爲相耶?爲所相耶?爲說耶?爲所說耶?爲覺耶?爲所覺耶?如是等辭句爲異爲不異?”

【菩譯】爾時聖者大慧菩薩白佛言:“世尊!如來、應、正遍知,惟願演說自身所證內覺知法,以何等法名爲法身?我及一切諸菩薩等,善知如來法身之相,自身及他俱入無疑。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝有所疑隨意所問,爲汝分別。”大慧白佛言:“善哉世尊!唯然受敎。”卽白佛言:“世尊!如來、應、正遍知法身者,爲作法耶非作法耶?爲是因耶爲是果耶?爲能見耶爲所見耶?爲是說耶爲可說耶?爲是智耶智所覺耶?如是等辭句,如來法身爲異耶爲不異耶?”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說如來、應、正等覺自覺性,令我及諸菩薩摩訶薩而得善巧,自悟悟他。”佛言:“大慧!如汝所問,當爲汝說。”大慧言:“唯!世尊,如來、應供、正等覺爲作非作,爲果非因,爲相所相,爲說所說,爲覺所覺?如是等爲異不異?”


bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||


【求譯】佛告大慧:“如來、應供、等正覺於如是等辭句非事非因。所以者何?俱有過故。大慧!若如來是事者,或作,或無常。無常故,一切事應是如來,我及諸佛皆所不欲。若非所作者,無所得故,方便則空,同於兎角、般大之子,以無所有故。大慧!若無事無因者,則非有非無。若非有非無,則出於四句。四句者是世間言說。若出四句者,則不墮四句。不墮故,智者所取。一切如來句義亦如是,慧者當知。如我所說一切法無我,當知此義。無我性是無我。一切法有自性,無他性,如牛馬。大慧!譬如非牛馬性馬牛性,其實非有非無,彼非無自相。如是,大慧!一切諸法非無自相,有自相。但非無我愚夫之所能知,以妄想故。如是一切法空、無生、無自性,當如是知。如是如來與陰非異非不異。若不異陰者,應是無常。若異者,方便則空。若二者應有異,如牛角。

【菩譯】佛告大慧:“如來、應、正遍知法身之相,如是辭句等,非作法非不作法非因非果。何以故?以二邊有過故。大慧!若言如來是作法者是則無常,若無常者一切作法應是如來,而佛、如來、應、正遍知不許此法。大慧!若如來法身非作法者則是無身,言有修行無量功德一切行者則是虛妄。大慧!若不作者應同兎角石女兒等,以無作因亦無身故。大慧!若法非因非果非有非無,而彼法體離四種相。大慧!彼四種法名世間言說。大慧!若法離於四種法者,彼法但有名字如石女兒。大慧!石女兒等惟是名字章句之法,說同四法,若墮四法者則智者不取,如是一切問如來句,智者應知。”佛復告大慧:“我說一切諸法無我,汝當諦聽無我之義。夫無我者,內身無我是故無我。大慧!一切諸法自身爲有他身爲無,如似牛馬。大慧!譬如牛身非是馬身,馬亦非牛,是故不得言有言無,而彼自體非是無耶。大慧!一切諸法亦復如是,非無體相有自體相,愚癡凡夫不知諸法無我體相,以分別心非不分別心。大慧!如是一切法空一切法不生,一切法無體相亦爾。大慧!如來法身亦復如是,於五陰中非一非異。大慧!如來法身五陰一者則是無常,以五陰是所作法故。大慧!如來法身五陰異者則有二法,不同體相,如牛二角相似不異,見有別體長短似異。

【實譯】佛言:“大慧!如來、應、正等覺,非作非非作,非果非因,非相非所相,非說非所說,非覺非所覺。何以故?俱有過故。大慧!若如來是作,則是無常。若是無常,一切作法應是如來,我及諸佛皆不忍可。若非作法,則無體性,所修方便悉空無益,同於兎角、石女之子,非作因成故。若非因非果,則非有非無。若非有非無,則超過四句。言四句者,但隨世間而有言說。若超過四句,惟有言說,則如石女兒。大慧!石女兒者,惟有言說,不墮四句。以不墮故,不可度量。諸有智者,應如是知如來所有一切句義。大慧!如我所說諸法無我,以諸法中無有我性,故說無我,非是無有諸法自性。如來句義應知亦然。大慧!譬如牛無馬性,馬無牛性,非無自性。一切諸法亦復如是,無有自相,而非有卽有,非諸凡愚之所能知。何故不知?以分別故。一切法空,一切法無生,一切法無自性,悉亦如是。大慧!如來與蘊非異非不異。若不異者,應是無常,五蘊諸法是所作故。若異者,如牛二角,有異不異。


tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||


【求譯】“相似故不異,長短差別故有異。一切法亦如是。大慧!如牛右角異左角,左角異右角,如是長短、種種色各各異。大慧!如來於陰、界、入非異非不異。如是如來解脫非異非不異。如是如來以解脫名說。若如來異解脫者,應色相成。色相成故,應無常。若不異者,修行者得相,應無分別。而修行者見分別。是故,非異非不異。如是智及爾炎非異非不異。大慧!智及爾炎非異非不異者,非常非無常,非作非所作,非有爲非無爲,非覺非所覺,非相非所相,非陰非異陰,非說非所說,非一非異,非俱非不俱。非一非異,非俱非不俱故,悉離一切量(見聞覺識識名爲量)。離一切量則無言說。無言說則無生。無生則無滅。無滅則寂滅。寂滅則自性涅槃。自性涅槃則無事無因。無事無因則無攀緣。無攀緣則出過一切虛僞。出過一切虛僞則是如來。如來則是三藐三佛陀。大慧!是名三藐三佛陀。佛陀者,離一切根、量。”

【菩譯】“大慧!若如是一切諸法應無異相而有異相,如牛左角異右角、右角異左角,如是長短相待各別,如色種種彼此差別。大慧!如是如來法身之相,於五陰中不可說一不可說異,於解脫中不可說一不可說異,於涅槃中不可說一不可說異,如是依解脫故,說名如來法身之相。大慧!若如來法身異解脫者,則同色相則是無常,若如來法身不異解脫者,則無能證所證差別。大慧!而修行者則見能證及於所證,是故非一。大慧!如是知於可知境界非一非異。大慧!若法非常非無常,非因非果,非有爲非無爲,非覺非不覺,非能見非可見,非離陰、界、入非卽陰、界、入,非名非境界,非一非異,非俱非不俱,非相續非不相續,過一切諸法,若過諸法但有其名,若但有名彼法不生,以不生故彼法不滅,以不滅故彼法則如虛空平等。大慧!虛空非因非果,若法非因非果者,彼法則爲不可觀察;不可觀察者,彼法過諸一切戲論;若過一切諸戲論者,名如來法身。大慧!是名如來、應、正遍知法身之相,以過一切諸根境界故。”

【實譯】“互相似故不異,長短別故有異。如牛右角異左,左角異右,長短不同,色相各別。然亦不異,如於蘊、於界、處等。一切法亦如是。大慧!如來者依解脫說。如來解脫非異非不異。若異者,如來便與色相相應。色相相應卽是無常。若不異者,修行者見應無差別,然有差別,故非不異。如是智與所知,非異非不異。若非異非不異,則非常非無常,非作非所作,非爲非無爲,非覺非所覺,非相非所相,非蘊非異蘊,非說非所說,非一非異,非俱非不俱。以是義故,超一切量。超一切量故,惟有言說。惟有言說故,則無有生。無有生故,則無有滅。無有滅故,則如虛空。大慧!虛空非作非所作。非作非所作故,遠離攀緣;遠離攀緣故,出過一切諸戲論法。出過一切諸戲論法,卽是如來。如來卽是正等覺體。正等覺者永離一切諸根境界。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌曰:


pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |

buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 79 ||


【求譯】悉離諸根量,無事亦無因,

    已離覺所覺,亦離相所相。

【菩譯】離諸法及根,非果亦非因;

    已離覺所覺,離能見可見。

【實譯】出過諸根量,非果亦非因,

    相及所相等,如是悉皆離。


skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit |

yo na dṛṣṭaḥ kvacit kenacit kathaṃ tasya vibhāvanā || 80 ||


【求譯】陰緣等正覺,一異莫能見,

    若無有見者,云何而分別?

【菩譯】諸緣及五陰,佛無有見法;

    若無有見法,云何而分別?

【實譯】蘊緣與正覺,一異莫能見,

    旣無有見者,云何起分別?


na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |

na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 81 ||


【求譯】非作非不作,非事亦非因,

    非陰不在陰,亦非有餘雜。

【菩譯】非作非不作,非因亦非果;

    非陰非離陰,亦不在餘處。

【實譯】非作非非作,非因非非因,

    非蘊非不蘊,亦不離餘物。


na hi yo yena bhāvena kalpyamāno na dṛśyate |

na taṃ nasty eva gantavyaṃ dharmāṇām eva dharmatā || 82 ||


【求譯】亦非有諸性,如彼妄想見,

    當知亦非無,此法法自爾。

【菩譯】何等心分別?分別不能見;

    彼法非是無,諸法法自爾。

【實譯】非有一法體,如彼分別見,

    亦復非是無,諸法性如是。


astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |

ato nāsti na gantavyam asti tvaṃ na ca kalpayet || 83 ||


【求譯】以有故有無,以無故有有,

    若無不應受,若有不應想。

【菩譯】先有故言無,先無故言有;

    是故不說無,亦不得說有。

【實譯】待有故成無,待無故成有,

    無旣不可取,有亦不應說。


ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |

antadvayanimagnās te naṣṭā nāśenti bāliśān || 84 ||


【求譯】或於我非我,言說量留連,

    沈溺於二邊,自壞壞世間。

【菩譯】迷於我無我,但著於音聲;

    彼墮於二邊,妄說壞世間。

【實譯】不了我無我,但著於語言,

    彼溺於二邊,自壞壞世間。


sarvadoṣavinirmuktaṃ yadā paśyanti man nayam |

tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||


【求譯】解脫一切過,正觀察我通,

    是名爲正觀,不毀大導師。

【菩譯】離諸一切過,則能見我法;

    是名爲正見,不謗於諸佛。

【實譯】若能見此法,則離一切過,

    是名爲正觀,不毀大導師。


注释

  1. N go‘śvavat; V gośvavat.