L2:8-1/006梵

< L2:8-1
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)

śmaśānikānāṃ ca mahāmate araṇyavanaprasthāny amanuṣyāvacarāṇi prāntāni śayanāsanāny adhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ[1] vidyāsādhanamokṣavighnakaratvān mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaram ity api samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvam abhakṣyaṃ bodhisattvasya | rūpālambanavijñānapratyayāsvādajanakatvād api sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | mukhaṃ cāsya paramadurgandhi ihaiva tāvaj janmani ity api kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | duḥkhaṃ svapiti duḥkhaṃ pratibudhyate | pāpakāṃś ca romaharṣaṇān svapnān paśyanti | śūnyāgārasthitasya caikākino rahogatasya viharato ’syāmanuṣyās tejo haranti | uttrasyanty api kadācit saṃtrasyanty api saṃtrāsam akasmāc cāpadyante āhāre ca mātrān na jānāti nāpy aśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati krimijantupracurakuṣṭhanidānakoṣṭhaś ca bhavati vyādhibahulaṃ na ca pratikūlasaṃjñāṃ pratilabhate | putramāṃsabhaiṣajyavad āhāraṃ deśayaṃś cāhaṃ mahāmate katham iva anāryajanasevitam[2] āryajanavivarjitam evam anekadoṣāvaham anekaguṇavivarjitam anṛṣibhojanapraṇītam akalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo ’nujñāpyāmi

注释

  1. N vidyāsādhayitukāmānāṃ.
  2. N nāryajanasevitam.