L2:1-4/003梵

< L2:1-4
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||

注释