pṛṣṭā mayā pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhās taiś cāpi visarjitaṃ bhagavantam apy etarhi pṛcchāmi | deśanāpāṭhe cāyaṃ[1] buddhais tvayā cāvaśyam anuvarṇitaṃ bhaviṣyati | nirmitanirmāṇabhāṣitam idaṃ bhagavan dharmadvayam | na maunais tathāgatair bhāṣitaṃ maunā hi bhagavaṃs tathāgatāḥ samādhisukhagocaram evodbhāvayanti | na ca gocaraṃ vikalpayanti | taṃ deśayanti | tat sādhu me bhagavān svayam eva dharmavaśavartī dharmadvayaṃ tathāgato ’rhansamyaksaṃbuddho deśayatu | śroṣyantīme jinaputrā ahaṃ ca ||
注释
- ↑ N iyam; V ayam.