L2:5-1/004梵

< L2:5-1
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||

注释