tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvād anyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti na ca dahyate tadagnihetubhūtatvāt | evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇā evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanam upādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante vālukāvasthā eva vālukā evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttir bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante prakṣiptā api na prajñāyante mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate aśarīratvād dharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatāṃ dharmaś cāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhir ghṛtatailādivirahitā evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt yāvat sarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamās tathāgatā ity ucyante | nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi | gatyartho mahāmate ucchedo na ca bālapṛthagjanāḥ saṃprajānanti ||