L2:6-4/003梵

< L2:6-4
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvād anyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti na ca dahyate tadagnihetubhūtatvāt | evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇā evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanam upādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante vālukāvasthā eva vālukā evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttir bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante prakṣiptā api na prajñāyante mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate aśarīratvād dharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatāṃ dharmaś cāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhir ghṛtatailādivirahitā evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt yāvat sarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamās tathāgatā ity ucyante | nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi | gatyartho mahāmate ucchedo na ca bālapṛthagjanāḥ saṃprajānanti ||

注释