L2:2-40/002梵

来自楞伽经导读
< L2:2-40
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||

注释