atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugato abhūtaparikalpasya lakṣaṇam | kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate ‘bhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate | katamas yaitad bhagavan dharmasyādhivacanaṃ yadutābhūtaparikalpa iti kiṃ vā prativikalpayann abhūtaparikalpo bhavati bhagavān āha | sādhu sādhu mahāmate | sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase | bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate | nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt | mahāmatir āha | tadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate | tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ | tat kathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate | na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ nanu bhagavan viṣamahetuvādas tava prasajyata ekatra pravartate ekatra neti bruvataḥ sadasatpakṣāśrayābhiniveśaś cābhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavat prativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | bhagavān āha | na hi mahāmate vikalpaḥ pravartate nivartate vā | tat kasya hetor yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate | anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt | kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi | kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṃ pratilabheran | ata etasmāt kāraṇān mahāmate idam ucyate mayā | vikalpo ’bhūtārthavaicitryād abhiniveśāt pravartate svavikalpavaicitryārthayathābhūtārthaparijñānād vimucyata iti ||
【求譯】爾時大慧菩薩白佛言:“世尊,唯願爲說不實妄想相。不實妄想云何而生?說何等法,名不實妄想?於何等法中不實妄想?”佛告大慧:“善哉善哉!能問如來如是之義,多所饒益,多所安樂,哀愍世間一切天人。諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“種種義,種種不實妄想計著,妄想生。大慧!攝所攝計著,不知自心現量,及墮有無見,增長外道見妄想習氣,計著外種種義,心、心數妄想計著我、我所生。”大慧白佛言:“世尊,若種種義、種種不實妄想計著,妄想生。攝所攝計著,不知自心現量,及墮有無見,增長外道見妄想習氣,計著外種種義,心、心數妄想,我、我所計著生。世尊,若如是外種種義相,墮有無相,離性非性,離見相。世尊,第一義亦如是,離量、限、分、譬喻、因相。世尊,何故一處妄想不實義種種性計著,妄想生,非計著第一義處相,妄想生?將無世尊說邪因論邪?說一生一不生。”佛告大慧:“非妄想一生一不生。所以者何?謂有無妄想不生故,外現性非性,覺自心現量,妄想不生。大慧!我說餘愚夫自心種種妄想相故,事業在前種種妄想性想計著生。云何愚夫得離我、我所計著見,離作、所作因緣過,覺自妄想心量,身心轉變,究竟明解一切地如來自覺境界,離五法、自性、事見妄想?以是因緣故,我說妄想從種種不實義計著生,知如實義,得解脫,息種種妄想。”
【菩譯】爾時聖者大慧菩薩復請佛言:“世尊!惟願如來、應、正遍知,爲諸菩薩說不實妄想。何等法中不實妄想?”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝爲安隱一切衆生,饒益一切衆生,安樂一切衆生,哀愍一切世間天人,請我此事。大慧!諦聽!諦聽!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“一切衆生執著不實虛妄想者,從見種種虛妄法生,以著虛妄能取可取諸境界故;入自心見生虛妄想故;墮於有無二見朋黨非法聚中,增長成就外道虛妄異見熏習故。大慧!以取外諸戲論義故,起於虛妄心心數法,猶如草束分別我我所法。大慧!以是義故生不實妄想。”大慧白佛言:“世尊!若諸衆生執著不實虛妄想者,從見種種虛妄法生,執著虛妄能取可取一切境界,入自心見生虛妄想,墮於有無二見朋黨分別聚中,增長成就外道虛妄異見熏習,以取外諸戲論之義不實妄想,起於虛妄心心數法,猶如草束取我我所者。世尊!如彼彼依外種種境界種種相,墮有墮無朋黨相中,離有無見相。世尊!第一義諦亦應如是,遠離《阿含》聖所說法,遠離諸根,遠離建立三種之法譬喻因相。世尊!云何一處種種分別執著,種種虛妄想生?何故不著第一義諦,虛妄分別而生分別?世尊!世尊如是說法,非平等說,無因而說。何以故?一處生一處不生故。若世尊如是說者墮二朋黨,以見執著虛妄分別而生分別,以世尊說如世幻師,依種種因緣生種種色像,以世尊自心虛妄分別,以世尊言種種虛妄,若有若無不可言說爲離分別,如是如來墮世間論,入邪見心朋黨聚中。”佛告大慧:“我分別虛妄不生不滅。何以故?不生有無分別相故;不見一切外有無故。大慧!以見自心如實見故,虛妄分別不生不滅。大慧!我此所說,惟爲愚癡凡夫而說自心分別,分別種種隨先心生,分別種種有相執著。何以故?若不說者,愚癡凡夫不離自心虛妄覺知,不離執著我我所見,不離因果諸因緣過;如實覺知二種心故,善知一切諸地行相,善知諸佛自身所行內證境界,轉五法體見分別相入如來地。大慧!因是事故,我說一切諸衆生等,執著不實虛妄生心,自心分別種種諸義;以是義故,一切衆生知如實義而得解脫。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說虛妄分別相。此虛妄分別云何而生?是何而生?因何而生?誰之所生?何故名爲虛妄分別?”佛言:“大慧!善哉善哉!汝爲哀愍世間天人而問此義,多所利益,多所安樂。諦聽諦聽!善思念之,當爲汝說。”大慧言:“唯。”佛言:“大慧!一切衆生於種種境,不能了達自心所現,計能所取,虛妄執著,起諸分別,墮有無見,增長外道妄見習氣,心、心所法相應起時,執有外義種種可得,計著於我及以我所。是故,名爲虛妄分別。”大慧白言:“若如是者,外種種義性離有無起諸見相,世尊,第一義諦亦復如是,離諸根、量、宗、因、譬喻。世尊,何故於種種義言起分別,第一義中不言起耶?將無世尊所言乖理,一處言起,一不言故?世尊,又說虛妄分別墮有無見,譬如幻事,種種非實,分別亦爾,有無相離。云何而說墮二見耶?此說豈不墮於世見?”佛言:“大慧!分別不生不滅。何以故?不起有無分別相故,所見外法皆無有故,了唯自心之所現故,但以愚夫分別自心種種諸法,著種種相,而作是說,令知所見皆是自心,斷我、我所一切見著,離作、所作諸惡因緣,覺唯心故,轉其意樂,善明諸地,入佛境界,捨五法、自性諸分別見。是故,我說虛妄分別執著種種自心所現,諸境界生,如實了知,則得解脫。”
【求译】尔时大慧菩萨白佛言:“世尊,唯愿为说不实妄想相。不实妄想云何而生?说何等法,名不实妄想?于何等法中不实妄想?”佛告大慧:“善哉善哉!能问如来如是之义,多所饶益,多所安乐,哀愍世间一切天人。谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“种种义,种种不实妄想计著,妄想生。大慧!摄所摄计著,不知自心现量,及堕有无见,增长外道见妄想习气,计著外种种义,心、心数妄想计著我、我所生。”大慧白佛言:“世尊,若种种义、种种不实妄想计著,妄想生。摄所摄计著,不知自心现量,及堕有无见,增长外道见妄想习气,计著外种种义,心、心数妄想,我、我所计著生。世尊,若如是外种种义相,堕有无相,离性非性,离见相。世尊,第一义亦如是,离量、限、分、譬喻、因相。世尊,何故一处妄想不实义种种性计著,妄想生,非计著第一义处相,妄想生?将无世尊说邪因论邪?说一生一不生。”佛告大慧:“非妄想一生一不生。所以者何?谓有无妄想不生故,外现性非性,觉自心现量,妄想不生。大慧!我说余愚夫自心种种妄想相故,事业在前种种妄想性想计著生。云何愚夫得离我、我所计著见,离作、所作因缘过,觉自妄想心量,身心转变,究竟明解一切地如来自觉境界,离五法、自性、事见妄想?以是因缘故,我说妄想从种种不实义计著生,知如实义,得解脱,息种种妄想。”
【菩译】尔时圣者大慧菩萨复请佛言:“世尊!惟愿如来、应、正遍知,为诸菩萨说不实妄想。何等法中不实妄想?”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝为安隐一切众生,饶益一切众生,安乐一切众生,哀愍一切世间天人,请我此事。大慧!谛听!谛听!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“一切众生执著不实虚妄想者,从见种种虚妄法生,以著虚妄能取可取诸境界故;入自心见生虚妄想故;堕于有无二见朋党非法聚中,增长成就外道虚妄异见熏习故。大慧!以取外诸戏论义故,起于虚妄心心数法,犹如草束分别我我所法。大慧!以是义故生不实妄想。”大慧白佛言:“世尊!若诸众生执著不实虚妄想者,从见种种虚妄法生,执著虚妄能取可取一切境界,入自心见生虚妄想,堕于有无二见朋党分别聚中,增长成就外道虚妄异见熏习,以取外诸戏论之义不实妄想,起于虚妄心心数法,犹如草束取我我所者。世尊!如彼彼依外种种境界种种相,堕有堕无朋党相中,离有无见相。世尊!第一义谛亦应如是,远离《阿含》圣所说法,远离诸根,远离建立三种之法譬喻因相。世尊!云何一处种种分别执著,种种虚妄想生?何故不著第一义谛,虚妄分别而生分别?世尊!世尊如是说法,非平等说,无因而说。何以故?一处生一处不生故。若世尊如是说者堕二朋党,以见执著虚妄分别而生分别,以世尊说如世幻师,依种种因缘生种种色像,以世尊自心虚妄分别,以世尊言种种虚妄,若有若无不可言说为离分别,如是如来堕世间论,入邪见心朋党聚中。”佛告大慧:“我分别虚妄不生不灭。何以故?不生有无分别相故;不见一切外有无故。大慧!以见自心如实见故,虚妄分别不生不灭。大慧!我此所说,唯为愚痴凡夫而说自心分别,分别种种随先心生,分别种种有相执著。何以故?若不说者,愚痴凡夫不离自心虚妄觉知,不离执著我我所见,不离因果诸因缘过;如实觉知二种心故,善知一切诸地行相,善知诸佛自身所行内证境界,转五法体见分别相入如来地。大慧!因是事故,我说一切诸众生等,执著不实虚妄生心,自心分别种种诸义;以是义故,一切众生知如实义而得解脱。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说虚妄分别相。此虚妄分别云何而生?是何而生?因何而生?谁之所生?何故名为虚妄分别?”佛言:“大慧!善哉善哉!汝为哀愍世间天人而问此义,多所利益,多所安乐。谛听谛听!善思念之,当为汝说。”大慧言:“唯。”佛言:“大慧!一切众生于种种境,不能了达自心所现,计能所取,虚妄执著,起诸分别,堕有无见,增长外道妄见习气,心、心所法相应起时,执有外义种种可得,计著于我及以我所。是故,名为虚妄分别。”大慧白言:“若如是者,外种种义性离有无起诸见相,世尊,第一义谛亦复如是,离诸根、量、宗、因、譬喻。世尊,何故于种种义言起分别,第一义中不言起耶?将无世尊所言乖理,一处言起,一不言故?世尊,又说虚妄分别堕有无见,譬如幻事,种种非实,分别亦尔,有无相离。云何而说堕二见耶?此说岂不堕于世见?”佛言:“大慧!分别不生不灭。何以故?不起有无分别相故,所见外法皆无有故,了唯自心之所现故,但以愚夫分别自心种种诸法,著种种相,而作是说,令知所见皆是自心,断我、我所一切见著,离作、所作诸恶因缘,觉唯心故,转其意乐,善明诸地,入佛境界,舍五法、自性诸分别见。是故,我说虚妄分别执著种种自心所现,诸境界生,如实了知,则得解脱。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 20 ||
【求譯】諸因及與緣,從此生世間,
妄想著四句,不知我所通。
【菩譯】諸因及與緣,從此生世間;
妄想著四句,彼不知我說。
【實譯】諸因及與緣,從此生世間,
與四句相應,不知於我法。
【求译】诸因及与缘,从此生世间,
妄想著四句,不知我所通。
【菩译】诸因及与缘,从此生世间;
妄想著四句,彼不知我说。
【实译】诸因及与缘,从此生世间,
与四句相应,不知于我法。
asan na jāyate loko na san na sadasan kvacit |
pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 21 ||
【求譯】世間非有生,亦復非無生,
不從有無生,亦非非有無,
諸因及與緣,云何愚妄想?
【菩譯】世有無不生,離有無不生;
云何愚分別,依因緣生法?
【實譯】世非有無生,亦非俱不俱,
云何諸愚夫,分別因緣起?
【求译】世间非有生,亦复非无生,
不从有无生,亦非非有无,
诸因及与缘,云何愚妄想?
【菩译】世有无不生,离有无不生;
云何愚分别,依因缘生法?
【实译】世非有无生,亦非俱不俱,
云何诸愚夫,分别因缘起?
na san nāsan na sadasad yadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 22 ||
【求譯】非有亦非無,亦復非有無,
如是觀世間,心轉得無我。
【菩譯】若能見世間,有無非有無;
轉於虛妄心,得眞無我法。
【實譯】非有亦非無,亦復非有無,
如是觀世間,心轉證無我。
【求译】非有亦非无,亦复非有无,
如是观世间,心转得无我。
【菩译】若能见世间,有无非有无;
转于虚妄心,得真无我法。
【实译】非有亦非无,亦复非有无,
如是观世间,心转证无我。
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryāj jāyate bhavaḥ || 23 ||
【求譯】一切性不生,以從緣生故,
一切緣所作,所作非自有。
【菩譯】諸法本不生,故依因緣生;
諸緣卽是果,從果不生有。
【實譯】一切法不生,以從緣生故,
諸緣之所作,所作法非生。
【求译】一切性不生,以从缘生故,
一切缘所作,所作非自有。
【菩译】诸法本不生,故依因缘生;
诸缘即是果,从果不生有。
【实译】一切法不生,以从缘生故,
诸缘之所作,所作法非生。
kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 24 ||
【求譯】事不自生事,有二事過故,
無二事過故,非有性可得。
【菩譯】從果不生果,若爾有二果;
若有二果者,果中果難得。
【實譯】果不自生果,有二果失故,
無有二果故,非有性可得。
【求译】事不自生事,有二事过故,
无二事过故,非有性可得。
【菩译】从果不生果,若尔有二果;
若有二果者,果中果难得。
【实译】果不自生果,有二果失故,
无有二果故,非有性可得。
ālambālambyavigataṃ yadā paśyati saṃskṛtam |
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 25 ||
【求譯】觀諸有爲法,離攀緣所緣,
無心之心量,我說爲心量。
【菩譯】離念及所念,觀諸有爲法;
見諸唯心法,故我說唯心。
【實譯】觀諸有爲法,離能緣所緣,
決定唯是心,故我說心量。
【求译】观诸有为法,离攀缘所缘,
无心之心量,我说为心量。
【菩译】离念及所念,观诸有为法;
见诸唯心法,故我说唯心。
【实译】观诸有为法,离能缘所缘,
决定唯是心,故我说心量。
mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 26 ||
【求譯】量者自性處,緣性二俱離,
性究竟妙淨,我說名爲量。
【菩譯】量體及形相,離緣及諸法;
究竟有眞淨,我說如是量。
【實譯】量之自性處,緣法二俱離,
究竟妙淨事,我說名心量。
【求译】量者自性处,缘性二俱离,
性究竟妙净,我说名为量。
【菩译】量体及形相,离缘及诸法;
究竟有真净,我说如是量。
【实译】量之自性处,缘法二俱离,
究竟妙净事,我说名心量。
prajñaptisatyato hy ātmā dravyasan na hi vidyate |
skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 27 ||
【求譯】施設世諦我,彼則無實事,
諸陰陰施設,無事亦復然。
【菩譯】假名世諦我,彼則無實事;
諸陰陰假名,假名非實法。
【實譯】施設假名我,而實不可得,
諸蘊蘊假名,亦皆無實事。
【求译】施设世谛我,彼则无实事,
诸阴阴施设,无事亦复然。
【菩译】假名世谛我,彼则无实事;
诸阴阴假名,假名非实法。
【实译】施设假名我,而实不可得,
诸蕴蕴假名,亦皆无实事。
caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |
nairātmyasamatā caiva caturthaṃ yogayoginām || 28 ||
【求譯】有四種平等,相及因性生,
第三無我等,第四修修者。
【菩譯】有四種平等,相因生無我;
如是四平等,是修行者法。
【實譯】有四種平等,相因及所生,
無我爲第四,修行者觀察。
【求译】有四种平等,相及因性生,
第三无我等,第四修修者。
【菩译】有四种平等,相因生无我;
如是四平等,是修行者法。
【实译】有四种平等,相因及所生,
无我为第四,修行者观察。
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 29 ||
【求譯】妄想習氣轉,有種種心生,
境界於外現,是世俗心量。[1]
外現而非有,心見彼種種,
建立於身財,我說爲心量。[2]
離一切諸見,及離想所想,
無得亦無生,我說爲心量。
【菩譯】轉一切諸見,離分別分別;
不見及不生,故我說惟心。
【實譯】離一切諸見,及能所分別,
無得亦無生,我說是心量。
【求译】妄想习气转,有种种心生,
境界于外现,是世俗心量。[3]
外现而非有,心见彼种种,
建立于身财,我说为心量。[4]
离一切诸见,及离想所想,
无得亦无生,我说为心量。
【菩译】转一切诸见,离分别分别;
不见及不生,故我说惟心。
【实译】离一切诸见,及能所分别,
无得亦无生,我说是心量。
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 30 ||
【求譯】非性非非性,性非性悉離,
謂彼心解脫,我說爲心量。
【菩譯】非有非無法,離有無諸法;
如是離心法,故我說惟心。
【實譯】非有亦非無,有無二俱離,
如是心亦離,我說是心量。
【求译】非性非非性,性非性悉离,
谓彼心解脱,我说为心量。
【菩译】非有非无法,离有无诸法;
如是离心法,故我说惟心。
【实译】非有亦非无,有无二俱离,
如是心亦离,我说是心量。
tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 31 ||
【求譯】如如與空際,涅槃及法界,
種種意生身,我說爲心量。
【菩譯】眞如空實際,涅槃及法界;
意身身心等,故我說惟心。
【實譯】眞如空實際,涅槃及法界,
種種意成身,我說是心量。
【求译】如如与空际,涅槃及法界,
种种意生身,我说为心量。
【菩译】真如空实际,涅槃及法界;
意身身心等,故我说惟心。
【实译】真如空实际,涅槃及法界,
种种意成身,我说是心量。
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahir ākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 32 ||
【菩譯】分別依熏縛,心依諸境生;
衆生見外境,故我說惟心。
【實譯】妄想習氣縛,種種從心生,
衆生見爲外,我說是心量。
【菩译】分别依熏缚,心依诸境生;
众生见外境,故我说惟心。
【实译】妄想习气缚,种种从心生,
众生见为外,我说是心量。
dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |
dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 33 ||
【菩譯】可見外法無,心盡見如是;
身資生住處,故我說惟心。
【實譯】外所見非有,而心種種現,
身資及所住,我說是心量。
【菩译】可见外法无,心尽见如是;
身资生住处,故我说惟心。
【实译】外所见非有,而心种种现,
身资及所住,我说是心量。