L2:3-12

Admin讨论 | 贡献2021年1月15日 (五) 13:11的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||


【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲說一切法相續義、解脫義。若善分別一切法相續不相續相,我及諸菩薩善解一切相續巧方便,不墮如所說義計著相續。善於一切諸法相續不相續相,及離言說文字妄想覺,遊行一切諸佛刹土無量大衆,力、自在、神通、總持之印,種種變化光明照曜,覺慧善入十無盡句,無方便行,猶如日、月、摩尼、四大,於一切地離自妄想相見,見一切法如幻夢等,入佛地身,於一切衆生界,隨其所應,而爲說法,而引導之,悉令安住。一切諸法如幻夢等,離有無品及生滅妄想,異言說義,其身轉勝。”佛告大慧:“善哉善哉!諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“無量一切諸法,如所說義計著相續。所謂相計著相續,緣計著相續,性非性計著相續,生不生妄想計著相續,滅不滅妄想計著相續,乘非乘妄想計著相續,有爲無爲妄想計著相續,地地自相妄想計著相續,自妄想無間妄想計著相續,有無品外道依妄想計著相續,三乘一乘無間妄想計著相續。復次,大慧!此及餘凡愚衆生自妄想相續。以此相續故,凡愚妄想如蠶作繭,以妄想絲自纏纏他,有無相續相計著。復次,大慧!彼中亦無相續及不相續相,見一切法寂靜。妄想不生故,菩薩摩訶薩見一切法寂靜。

【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願如來、應、正遍知,善說一切諸法相續不相續相,惟願善逝說一切法相續不相續相,我及一切諸菩薩衆,善解諸法相續不相續相;善巧方便知已,不墮執著諸法相續不相續相;離一切法相續不相續言說文字妄想已,得力自在神通,遊化十方一切諸佛國土大衆之中,陀羅尼門善印所印,十盡句善轉所轉,種種變化光明照曜,譬如四大日月摩尼自然而行,衆生受用遠離諸地,惟自心見分別之相,示一切法如幻如夢,示入依止諸佛之地,於衆生界隨其所應而爲說法,攝取令住一切諸法如幻如夢,離於有無一切朋黨,生滅妄想異言說義,轉身自在往勝處生。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“一切諸法相續不相續相者,謂如聲聞執著義相續、相執著相續、緣執著相續、有無執著相續,分別生不生執著相續,分別滅不滅執著相續,分別乘非乘執著相續,分別有爲無爲執著相續,分別地地相執著相續,分別自分別執著相續,分別有無入外道朋黨執著相續。大慧!如是愚癡凡夫,無量異心分別相續,依此相續愚癡分別如蠶作繭,依自心見分別綖相續,樂於和合自纏纏他,執著有無和合相續。大慧!然無相續無相續相,以見諸法寂靜故。大慧!以諸菩薩見一切法無分別相,是故名見一切菩薩寂靜法門。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,惟願如來爲我解說於一切法深密義及解義相,令我及諸菩薩摩訶薩善知此法,不墮如言取義深密執著,離文字語言虛妄分別,普入一切諸佛國土,力、通、自在、總持、所印,覺慧善住十無盡願,以無功用種種變現,光明照曜,如日、月、摩尼、地、水、火、風,住於諸地,離分別見,知一切法如幻如夢,入如來位,普化衆生,令知諸法虛妄不實,離有無品,斷生滅執,不著言說,令轉所依。”佛言:“諦聽!當爲汝說。大慧!於一切法如言取義執著深密,其數無量,所謂相執著,緣執著,有非有執著,生非生執著,滅非滅執著,乘非乘執著,爲無爲執著,地地自相執著,自分別現證執著,外道宗有無品執著,三乘一乘執著。大慧!此等密執有無量種,皆是凡愚自分別執而密執著,此諸分別如蠶作繭,以妄想絲自纏纏他,執著有無,欲樂堅密。大慧!此中實無密非密相,以菩薩摩訶薩見一切法住寂靜故,無分別故。


【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为说一切法相续义、解脱义。若善分别一切法相续不相续相,我及诸菩萨善解一切相续巧方便,不堕如所说义计著相续。善于一切诸法相续不相续相,及离言说文字妄想觉,游行一切诸佛刹土无量大众,力、自在、神通、总持之印,种种变化光明照曜,觉慧善入十无尽句,无方便行,犹如日、月、摩尼、四大,于一切地离自妄想相见,见一切法如幻梦等,入佛地身,于一切众生界,随其所应,而为说法,而引导之,悉令安住。一切诸法如幻梦等,离有无品及生灭妄想,异言说义,其身转胜。”佛告大慧:“善哉善哉!谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“无量一切诸法,如所说义计著相续。所谓相计著相续,缘计著相续,性非性计著相续,生不生妄想计著相续,灭不灭妄想计著相续,乘非乘妄想计著相续,有为无为妄想计著相续,地地自相妄想计著相续,自妄想无间妄想计著相续,有无品外道依妄想计著相续,三乘一乘无间妄想计著相续。复次,大慧!此及余凡愚众生自妄想相续。以此相续故,凡愚妄想如蚕作茧,以妄想丝自缠缠他,有无相续相计著。复次,大慧!彼中亦无相续及不相续相,见一切法寂静。妄想不生故,菩萨摩诃萨见一切法寂静。

【菩译】尔时大慧菩萨摩诃萨复白佛言:“世尊!惟愿如来、应、正遍知,善说一切诸法相续不相续相,惟愿善逝说一切法相续不相续相,我及一切诸菩萨众,善解诸法相续不相续相;善巧方便知已,不堕执著诸法相续不相续相;离一切法相续不相续言说文字妄想已,得力自在神通,游化十方一切诸佛国土大众之中,陀罗尼门善印所印,十尽句善转所转,种种变化光明照曜,譬如四大日月摩尼自然而行,众生受用远离诸地,唯自心见分别之相,示一切法如幻如梦,示入依止诸佛之地,于众生界随其所应而为说法,摄取令住一切诸法如幻如梦,离于有无一切朋党,生灭妄想异言说义,转身自在往胜处生。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“一切诸法相续不相续相者,谓如声闻执著义相续、相执著相续、缘执著相续、有无执著相续,分别生不生执著相续,分别灭不灭执著相续,分别乘非乘执著相续,分别有为无为执著相续,分别地地相执著相续,分别自分别执著相续,分别有无入外道朋党执著相续。大慧!如是愚痴凡夫,无量异心分别相续,依此相续愚痴分别如蚕作茧,依自心见分别綖相续,乐于和合自缠缠他,执著有无和合相续。大慧!然无相续无相续相,以见诸法寂静故。大慧!以诸菩萨见一切法无分别相,是故名见一切菩萨寂静法门。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿如来为我解说于一切法深密义及解义相,令我及诸菩萨摩诃萨善知此法,不堕如言取义深密执著,离文字语言虚妄分别,普入一切诸佛国土,力、通、自在、总持、所印,觉慧善住十无尽愿,以无功用种种变现,光明照曜,如日、月、摩尼、地、水、火、风,住于诸地,离分别见,知一切法如幻如梦,入如来位,普化众生,令知诸法虚妄不实,离有无品,断生灭执,不著言说,令转所依。”佛言:“谛听!当为汝说。大慧!于一切法如言取义执著深密,其数无量,所谓相执著,缘执著,有非有执著,生非生执著,灭非灭执著,乘非乘执著,为无为执著,地地自相执著,自分别现证执著,外道宗有无品执著,三乘一乘执著。大慧!此等密执有无量种,皆是凡愚自分别执而密执著,此诸分别如蚕作茧,以妄想丝自缠缠他,执著有无,欲乐坚密。大慧!此中实无密非密相,以菩萨摩诃萨见一切法住寂静故,无分别故。


punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||


【求譯】“復次,大慧!覺外性非性自心現相,無所有,隨順觀察自心現量,有無一切性無相,見相續寂靜故,於一切法無相續不相續相。復次,大慧!彼中無有若縛若解。餘墮不如實覺知,有縛有解。所以者何?謂於一切法有無有,無衆生可得故。

【菩譯】“復次,大慧!如實能知外一切法離於有無,如實覺知自心見相,以入無相自心相故。大慧!以見分別有無法故,名爲相續;以見諸法寂靜故,名無相續,無相續相。無相續諸法相,大慧!無縛無脫,墮於二見,自心分別有縛有脫。何以故?以不能知諸法有無故。

【實譯】“若了諸法唯心所見,無有外物,皆同無相,隨順觀察,於若有若無分別密執,悉見寂靜。是故,無有密非密相。大慧!此中無縛亦無有解,不了實者見縛解耳。何以故?一切諸法若有若無,求其體性不可得故。


【求译】“复次,大慧!觉外性非性自心现相,无所有,随顺观察自心现量,有无一切性无相,见相续寂静故,于一切法无相续不相续相。复次,大慧!彼中无有若缚若解。余堕不如实觉知,有缚有解。所以者何?谓于一切法有无有,无众生可得故。

【菩译】“复次,大慧!如实能知外一切法离于有无,如实觉知自心见相,以入无相自心相故。大慧!以见分别有无法故,名为相续;以见诸法寂静故,名无相续,无相续相。无相续诸法相,大慧!无缚无脱,堕于二见,自心分别有缚有脱。何以故?以不能知诸法有无故。

【实译】“若了诸法唯心所见,无有外物,皆同无相,随顺观察,于若有若无分别密执,悉见寂静。是故,无有密非密相。大慧!此中无缚亦无有解,不了实者见缚解耳。何以故?一切诸法若有若无,求其体性不可得故。


punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||


【求譯】“復次,大慧!愚夫有三相續,謂貪、恚、癡,及愛未來有,喜愛俱。以此相續故,有趣相續。彼相續者續五趣。大慧!相續斷者,無有相續不相續相。復次,大慧!三和合緣作方便計著,識相續無間,生方便計著,則有相續。三和合緣識斷,見三解脫,一切相續不生。”

【菩譯】“復次,大慧!愚癡凡夫有三種相續。何等爲三?謂貪瞋癡及愛樂生,以此相續故有後生。大慧!相續者衆生相續生於五道。大慧!斷相續者無相續無相續相。復次,大慧!執著因緣相續故生於三有,以諸識展轉相續不斷,見三解脫門,轉滅執著三有因識,名斷相續。”

【實譯】“復次,大慧!愚癡凡夫有三種密縛,謂貪、恚、癡,及愛來生,與貪喜俱。以此密縛,令諸衆生續生五趣。密縛若斷,是則無有密非密相。復次,大慧!若有執著三和合緣,諸識密縛次第而起。有執著故,則有密縛。若見三解脫,離三和合識,一切諸密皆悉不生。”


【求译】“复次,大慧!愚夫有三相续,谓贪、恚、痴,及爱未来有,喜爱俱。以此相续故,有趣相续。彼相续者续五趣。大慧!相续断者,无有相续不相续相。复次,大慧!三和合缘作方便计著,识相续无间,生方便计著,则有相续。三和合缘识断,见三解脱,一切相续不生。”

【菩译】“复次,大慧!愚痴凡夫有三种相续。何等为三?谓贪瞋痴及爱乐生,以此相续故有后生。大慧!相续者众生相续生于五道。大慧!断相续者无相续无相续相。复次,大慧!执著因缘相续故生于三有,以诸识展转相续不断,见三解脱门,转灭执著三有因识,名断相续。”

【实译】“复次,大慧!愚痴凡夫有三种密缚,谓贪、恚、痴,及爱来生,与贪喜俱。以此密缚,令诸众生续生五趣。密缚若断,是则无有密非密相。复次,大慧!若有执著三和合缘,诸识密缚次第而起。有执著故,则有密缚。若见三解脱,离三和合识,一切诸密皆悉不生。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |

tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||


【求譯】不眞實妄想,是說相續相,

    若知彼眞實,相續網則斷。

【菩譯】不實妄分別,名爲相續相;

    能如實知彼,相續網則斷。

【實譯】不實妄分別,是名爲密相,

    若能如實知,諸密網皆斷。


【求译】不真实妄想,是说相续相,

    若知彼真实,相续网则断。

【菩译】不实妄分别,名为相续相;

    能如实知彼,相续网则断。

【实译】不实妄分别,是名为密相,

    若能如实知,诸密网皆断。


bhāvajñānarutagrāhāt kauśeyakrimayo yathā |

badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||


【求譯】於諸性無知,隨言說攝受,

    譬如彼蠶蟲,結網而自纏,

    愚夫妄想縛,相續不觀察。

【菩譯】若取聲爲實,如蠶繭自纏;

    自心妄想縛,凡夫不能知。

【實譯】凡愚不能了,隨言而取義,

    譬如蠶處繭,妄想自纏縛。


【求译】于诸性无知,随言说摄受,

    譬如彼蚕虫,结网而自缠,

    愚夫妄想缚,相续不观察。

【菩译】若取声为实,如蚕茧自缠;

    自心妄想缚,凡夫不能知。

【实译】凡愚不能了,随言而取义,

    譬如蚕处茧,妄想自缠缚。


注释

  1. N na sandhir; V nasandhir.