L2:6-3
punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā[1] tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ[2] | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam ||
【求譯】“復次,大慧!五法者,相、名、妄想、如如、正智。大慧!相者,若處所、形相、色像等現。是名爲相。若彼有如是相,名爲瓶等,卽此非餘。是說爲名。施設衆名,顯示諸相,瓶等心、心法。是名妄想。彼名彼相畢竟不可得,始終無覺,於諸法無展轉,離不實妄想。是名如如。眞實、決定、究竟、自性、不可得,彼是如相。我及諸佛隨順入處,普爲衆生如實演說,施設顯示於彼,隨入正覺,不斷不常,妄想不起,隨順自覺聖趣,一切外道、聲聞、緣覺所不得相。是名正智。大慧!是名五法,三種自性、八識、二種無我,一切佛法悉入其中。是故,大慧!當自方便學,亦敎他人,勿隨於他。”
【菩譯】“復次,大慧!五法相名分別眞如正智。大慧!何者名爲相?相者見色形相狀貌勝不如,是名爲相。大慧!依彼法相起分別相,此是瓶此是牛馬羊等,此法如是如是不異。大慧!是名爲名。大慧!依於彼法立名,了別示現彼相,是故立彼種種名字牛羊馬等,是名分別心心數法。大慧!觀察名相乃至微塵,常不見一法相,諸法不實,以虛妄心生分別故。大慧!言眞如者名爲不虛,決定畢竟盡自性自體,正見眞如相,我及諸菩薩及諸佛、如來、應、正遍知,說名異義一。大慧!如是等隨順正智,不斷不常,無分別分別不行處,隨順自身內證聖智,離諸一切外道聲聞辟支佛等惡見朋黨不正智中。大慧!於五法、三法相、八種識、二種無我,一切佛法皆入五法中。大慧!汝及諸菩薩摩訶薩,爲求勝智應當修學。大慧!汝知五法不隨他敎故。”
【實譯】“復次,大慧!五法者,所謂相、名、分別,如如、正智。此中相者,謂所見色等形狀各別。是名爲相。依彼諸相立瓶等名,此如是,此不異。是名爲名。施設衆名,顯示諸相,心、心所法。是名分別。彼名彼相畢竟無有,但是妄心展轉分別,如是觀察乃至覺滅。是名如如。大慧!眞實、決定、究竟、根本、自性、可得,是如如相。我及諸佛隨順證入,如其實相開示演說。若能於此隨順悟解,離斷離常,不生分別,入自證處,出於外道、二乘境界。是名正智。大慧!此五種法,三性、八識及二無我,一切佛法普皆攝盡。大慧!於此法中,汝應以自智善巧通達,亦勸他人令其通達。通達此已,心則決定,不隨他轉。”
【求译】“复次,大慧!五法者,相、名、妄想、如如、正智。大慧!相者,若处所、形相、色像等现。是名为相。若彼有如是相,名为瓶等,即此非余。是说为名。施设众名,显示诸相,瓶等心、心法。是名妄想。彼名彼相毕竟不可得,始终无觉,于诸法无展转,离不实妄想。是名如如。真实、决定、究竟、自性、不可得,彼是如相。我及诸佛随顺入处,普为众生如实演说,施设显示于彼,随入正觉,不断不常,妄想不起,随顺自觉圣趣,一切外道、声闻、缘觉所不得相。是名正智。大慧!是名五法,三种自性、八识、二种无我,一切佛法悉入其中。是故,大慧!当自方便学,亦教他人,勿随于他。”
【菩译】“复次,大慧!五法相名分别真如正智。大慧!何者名为相?相者见色形相状貌胜不如,是名为相。大慧!依彼法相起分别相,此是瓶此是牛马羊等,此法如是如是不异。大慧!是名为名。大慧!依于彼法立名,了别示现彼相,是故立彼种种名字牛羊马等,是名分别心心数法。大慧!观察名相乃至微尘,常不见一法相,诸法不实,以虚妄心生分别故。大慧!言真如者名为不虚,决定毕竟尽自性自体,正见真如相,我及诸菩萨及诸佛、如来、应、正遍知,说名异义一。大慧!如是等随顺正智,不断不常,无分别分别不行处,随顺自身内证圣智,离诸一切外道声闻辟支佛等恶见朋党不正智中。大慧!于五法、三法相、八种识、二种无我,一切佛法皆入五法中。大慧!汝及诸菩萨摩诃萨,为求胜智应当修学。大慧!汝知五法不随他教故。”
【实译】“复次,大慧!五法者,所谓相、名、分别,如如、正智。此中相者,谓所见色等形状各别。是名为相。依彼诸相立瓶等名,此如是,此不异。是名为名。施设众名,显示诸相,心、心所法。是名分别。彼名彼相毕竟无有,但是妄心展转分别,如是观察乃至觉灭。是名如如。大慧!真实、决定、究竟、根本、自性、可得,是如如相。我及诸佛随顺证入,如其实相开示演说。若能于此随顺悟解,离断离常,不生分别,入自证处,出于外道、二乘境界。是名正智。大慧!此五种法,三性、八识及二无我,一切佛法普皆摄尽。大慧!于此法中,汝应以自智善巧通达,亦劝他人令其通达。通达此已,心则决定,不随他转。”
tatredam ucyate|
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
pañca dharmāḥ[3] svabhāvaś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 5 ||
【求譯】五法三自性,及與八種識,
二種無有我,悉攝摩訶衍。
【菩譯】五法自體相,及與八種識;
二種無我法,攝取諸大乘。
【實譯】五法三自性,及與八種識,
二種無我法,普攝於大乘。
【求译】五法三自性,及与八种识,
二种无有我,悉摄摩诃衍。
【菩译】五法自体相,及与八种识;
二种无我法,摄取诸大乘。
【实译】五法三自性,及与八种识,
二种无我法,普摄于大乘。
nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||
【求譯】名相虛妄想,自性二種相,
正智及如如,是則爲成相。
【菩譯】名相及分別,三法自體相;
正智及眞如,是第一義相。
【實譯】名相及分別,二種自性攝,
正智與如如,是則圓成相。
【求译】名相虚妄想,自性二种相,
正智及如如,是则为成相。
【菩译】名相及分别,三法自体相;
正智及真如,是第一义相。
【实译】名相及分别,二种自性摄,
正智与如如,是则圆成相。