L2:6-6

来自楞伽经导读
Admin讨论 | 贡献2021年1月15日 (五) 13:12的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti | tat katamās tāḥ ṣaṭpāramitāḥ kathaṃ ca paripūriṃ gacchanti | bhagavān āha | traya ete mahāmate pāramitābhedāḥ katame trayo yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭā antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāś cābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhād apravṛtter vikalpasyopādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yat tatraivālambane vikalpasyāpravṛttiṃ śīlayanti tac chīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā sā kṣāntipāramitā | yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanād vikalpasya vyāvṛtteḥ sā vīryapāramitā | yad vikalpanivṛttes tīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na pataty āśrayaparāvṛttipūrvakarmavināśataḥ svapratyātmāryagatipratilambhāya prayujyate sā prajñāpāramitā | etā mahāmate pāramitā eṣa pāramitārthaḥ |


【求譯】大慧菩薩復白佛言:“世尊,如世尊說六波羅蜜滿足,得成正覺。何等爲六?”佛告大慧:“波羅蜜有三種分別,謂世間、出世間、出世間上上。大慧!世間波羅蜜者,我、我所攝受計著,攝受二邊,爲種種受生處,樂色、聲、香、味、觸故,滿足檀波羅蜜。戒、忍、精進、禪定、智慧亦如是,凡夫神通及生梵天。大慧!出世間波羅蜜者,聲聞、緣覺墮攝受涅槃故,行六波羅蜜,樂自己涅槃樂。出世間上上波羅蜜者,覺自心現妄想量、攝受及自心二故,不生妄想,於諸趣攝受非分,自心色相不計著,爲安樂一切衆生故,生檀波羅蜜,起上方便。卽於彼緣妄想不生戒,是尸波羅蜜。卽彼妄想不生,忍知攝所攝,是羼提波羅蜜。初、中、後夜精勤方便,隨順修行方便,妄想不生,是毘梨耶波羅蜜。妄想悉滅,不墮聲聞涅槃攝受,是禪波羅蜜。自心妄想非性,智慧觀察,不墮二邊,先身轉勝而不可壞,得自覺聖趣,是般若波羅蜜。”

【菩譯】大慧復白佛言:“世尊!如來常說滿足六波羅蜜法,得阿耨多羅三藐三菩提。世尊!何等爲六波羅蜜?云何滿足?”佛告大慧菩薩言:“大慧!波羅蜜差別有三種,謂世間波羅蜜,出世間波羅蜜,出世間上上波羅蜜。大慧!言世間波羅蜜者,愚癡凡夫執著我我所法墮於二邊,爲於種種勝妙境界行波羅蜜,求於色等境界果報。大慧!愚癡凡夫行尸波羅蜜、羼提波羅蜜、毘梨耶波羅蜜、禪波羅蜜、般若波羅蜜,乃至生於梵天,求五神通世間之法。大慧!是名世間諸波羅蜜。大慧!言出世間波羅蜜者,謂聲聞辟支佛,取聲聞辟支佛涅槃心,修行波羅蜜。大慧!如彼世間愚癡凡夫,爲於自身求涅槃樂,而行世間波羅蜜行;聲聞緣覺亦復如是,爲自身故求涅槃樂,行出世間波羅蜜行,而乃求彼非究竟樂。大慧!出世間上上波羅蜜者,如實能知但是自心虛妄分別見外境界,爾時實知惟是自心見內外法,不分別虛妄分別,不取內外自心色相故,菩薩摩訶薩如實能知一切法故行檀波羅蜜,爲令一切衆生得無怖畏安隱樂故,是名檀波羅蜜。大慧!菩薩觀彼一切諸法,不生分別隨順淸涼,是名尸波羅蜜。大慧!菩薩離分別心忍,彼修行如實而知能取可取境界非實,是名菩薩羼提波羅蜜。大慧!菩薩云何修精進行,初中後夜常勤修行,隨順如實法斷諸分別,是名毘梨耶波羅蜜。大慧!菩薩離於分別心,不隨外道能取可取境界之相,是名禪波羅蜜。大慧!何者菩薩般若波羅蜜?菩薩如實觀察自心分別之相,不見分別不墮二邊,依如實修行轉身,不見一法生不見一法滅,自身內證聖行修行,是名菩薩般若波羅蜜。大慧!波羅蜜義如是滿足者,得阿耨多羅三藐三菩提。”

【實譯】大慧菩薩復白佛言:“世尊,常說六波羅蜜若得滿足,便成正覺。何等爲六?云何滿足?”佛言:“大慧!波羅蜜者,差別有三,所謂世間、出世間、出世間上上。大慧!世間波羅蜜者,謂諸凡愚著我、我所,執取二邊,求諸有身、貪色等境,如是修行檀波羅蜜。持戒、忍辱、精進、禪定成就神通,生於梵世。大慧!出世間波羅蜜者,謂聲聞、緣覺執著涅槃,希求自樂,如是修習諸波羅蜜。大慧!出世間上上波羅蜜者,謂菩薩摩訶薩於自心二法,了知惟是分別所現,不起妄想,不生執著,不取色相,爲欲利樂一切衆生,而恒修行檀波羅蜜。於諸境界不起分別,是則修行尸波羅蜜。卽於不起分別之時,忍知能取所取自性,是則名爲羼提波羅蜜。初、中、後夜勤修匪懈,隨順實解,不生分別,是則名爲毘梨耶波羅蜜。不生分別,不起外道涅槃之見,是則名爲禪波羅蜜。以智觀察,心無分別,不墮二邊,轉淨所依,而不壞滅,獲於聖智內證境界,是則名爲般若波羅蜜。”


【求译】大慧菩萨复白佛言:“世尊,如世尊说六波罗蜜满足,得成正觉。何等为六?”佛告大慧:“波罗蜜有三种分别,谓世间、出世间、出世间上上。大慧!世间波罗蜜者,我、我所摄受计著,摄受二边,为种种受生处,乐色、声、香、味、触故,满足檀波罗蜜。戒、忍、精进、禅定、智慧亦如是,凡夫神通及生梵天。大慧!出世间波罗蜜者,声闻、缘觉堕摄受涅槃故,行六波罗蜜,乐自己涅槃乐。出世间上上波罗蜜者,觉自心现妄想量、摄受及自心二故,不生妄想,于诸趣摄受非分,自心色相不计著,为安乐一切众生故,生檀波罗蜜,起上方便。即于彼缘妄想不生戒,是尸波罗蜜。即彼妄想不生,忍知摄所摄,是羼提波罗蜜。初、中、后夜精勤方便,随顺修行方便,妄想不生,是毘梨耶波罗蜜。妄想悉灭,不堕声闻涅槃摄受,是禅波罗蜜。自心妄想非性,智慧观察,不堕二边,先身转胜而不可坏,得自觉圣趣,是般若波罗蜜。”

【菩译】大慧复白佛言:“世尊!如来常说满足六波罗蜜法,得阿耨多罗三藐三菩提。世尊!何等为六波罗蜜?云何满足?”佛告大慧菩萨言:“大慧!波罗蜜差别有三种,谓世间波罗蜜,出世间波罗蜜,出世间上上波罗蜜。大慧!言世间波罗蜜者,愚痴凡夫执著我我所法堕于二边,为于种种胜妙境界行波罗蜜,求于色等境界果报。大慧!愚痴凡夫行尸波罗蜜、羼提波罗蜜、毘梨耶波罗蜜、禅波罗蜜、般若波罗蜜,乃至生于梵天,求五神通世间之法。大慧!是名世间诸波罗蜜。大慧!言出世间波罗蜜者,谓声闻辟支佛,取声闻辟支佛涅槃心,修行波罗蜜。大慧!如彼世间愚痴凡夫,为于自身求涅槃乐,而行世间波罗蜜行;声闻缘觉亦复如是,为自身故求涅槃乐,行出世间波罗蜜行,而乃求彼非究竟乐。大慧!出世间上上波罗蜜者,如实能知但是自心虚妄分别见外境界,尔时实知唯是自心见内外法,不分别虚妄分别,不取内外自心色相故,菩萨摩诃萨如实能知一切法故行檀波罗蜜,为令一切众生得无怖畏安隐乐故,是名檀波罗蜜。大慧!菩萨观彼一切诸法,不生分别随顺清凉,是名尸波罗蜜。大慧!菩萨离分别心忍,彼修行如实而知能取可取境界非实,是名菩萨羼提波罗蜜。大慧!菩萨云何修精进行,初中后夜常勤修行,随顺如实法断诸分别,是名毘梨耶波罗蜜。大慧!菩萨离于分别心,不随外道能取可取境界之相,是名禅波罗蜜。大慧!何者菩萨般若波罗蜜?菩萨如实观察自心分别之相,不见分别不堕二边,依如实修行转身,不见一法生不见一法灭,自身内证圣行修行,是名菩萨般若波罗蜜。大慧!波罗蜜义如是满足者,得阿耨多罗三藐三菩提。”

【实译】大慧菩萨复白佛言:“世尊,常说六波罗蜜若得满足,便成正觉。何等为六?云何满足?”佛言:“大慧!波罗蜜者,差别有三,所谓世间、出世间、出世间上上。大慧!世间波罗蜜者,谓诸凡愚著我、我所,执取二边,求诸有身、贪色等境,如是修行檀波罗蜜。持戒、忍辱、精进、禅定成就神通,生于梵世。大慧!出世间波罗蜜者,谓声闻、缘觉执著涅槃,希求自乐,如是修习诸波罗蜜。大慧!出世间上上波罗蜜者,谓菩萨摩诃萨于自心二法,了知唯是分别所现,不起妄想,不生执著,不取色相,为欲利乐一切众生,而恒修行檀波罗蜜。于诸境界不起分别,是则修行尸波罗蜜。即于不起分别之时,忍知能取所取自性,是则名为羼提波罗蜜。初、中、后夜勤修匪懈,随顺实解,不生分别,是则名为毘梨耶波罗蜜。不生分别,不起外道涅槃之见,是则名为禅波罗蜜。以智观察,心无分别,不堕二边,转净所依,而不坏灭,获于圣智内证境界,是则名为般若波罗蜜。”


注释