L2:7-1

来自楞伽经导读
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | arhantaḥ punar bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau | aparinirvāṇadharmakāś ca sattvās tathāgatatve | yasyāṃ ca rātrau tathāgato ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ etasminn antare bhagavataikam apy akṣaraṃ nodāhṛtaṃ na pravyāhṛtam | sadā samāhitāś ca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya tais tathāgatakṛtyaṃ kurvanti | kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate | vajrapāṇiś ca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭir na prajñāyate | nirvṛtiś ca prajñāpyate | mārāś ca mārakarmāṇi ca karmaplotayaś ca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tat kathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇair doṣaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇa ihānyeṣu ca buddhakṣetreṣu | yeṣāṃ śrāvakayānanirvāṇābhilāṣas teṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tan nirmitaśrāvakān nirmāṇakāyair vyākaroti na ca dharmatābuddhaiḥ | etat saṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṃ punar mahāmate dharmanairātmyadarśanaviśeṣād viśudhyate | kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate | manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punar ālayavijñānavāsanāvinivṛtter viśudhyati | pūrvadharmasthititāṃ saṃdhāyāpūrvacaramasya cābhāvāt pūrvaprahīṇair evākṣarais tathāgato na vitarkya na vicārya dharmaṃ deśayati | saṃprajānakāritvād amuṣitasmṛtitvāc ca na vitarkayati na vicārayati caturvāsanābhūmiprahīṇatvāc cyutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca ||


【求譯】爾時大慧菩薩復白佛言:“世尊,世尊記阿羅漢得成阿耨多羅三藐三菩提,與諸菩薩等無差別。一切衆生法不涅槃,誰至佛道?從初得佛至般涅槃,於其中間不說一字,亦無所答。如來常定故,亦無慮,亦無察。化佛化作佛事。何故說識刹那展轉壞相?金剛力士常隨侍衛。不施設本際。現魔、魔業,惡業果報。旃遮摩納,孫陀利女,空鉢而出,惡業障現。云何如來得一切種智,而不離諸過?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛:“善哉世尊,唯然受敎。”佛告大慧:“爲無餘涅槃故,說誘進行菩薩行者故。此及餘世界修菩薩行者樂聲聞乘涅槃,爲令離聲聞乘,進向大乘,化佛授聲聞記,非是法佛。大慧!因是故,記諸聲聞與菩薩不異。大慧!不異者,聲聞、緣覺、諸佛如來煩惱障斷,解脫一味。非智障斷。大慧!智障者,見法無我,殊勝淸淨。煩惱障者,先習見人無我斷,七識滅。法障解脫,識藏習滅,究竟淸淨。因本住法故,前後非性,無盡本願故,如來無慮無察而演說法。正智所化故,念不忘故,無慮無察。四住地無明住地習氣斷故,二煩惱斷,離二種死,覺人法無我及二障斷。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!如佛世尊與諸羅漢授阿耨多羅三藐三菩提記;如來復說諸佛如來不入涅槃;復說如來、應、正遍知,何等夜證大菩提,何等夜入般涅槃,於其中間不說一字;如來復說諸佛如來,常入無覺無觀無分別定;復言作諸種種應化度諸衆生;世尊復說諸識念念差別不住,金剛密迹常隨侍衛;復說世間本際難知;復言衆生入般涅槃,若入涅槃,應有本際;復說諸佛無有怨敵而見諸魔;復說如來斷一切障,而見旃遮摩那、毘孫陀梨等謗,佛入娑梨那村竟不得食空鉢而出。世尊!若如是者如來便有無量罪業。云何如來不離一切諸罪過惡,而得阿耨多羅三藐三菩提一切種智?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽,當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“我爲曾行菩薩行諸聲聞等依無餘涅槃而與授記。大慧!我與聲聞授記者,爲怯弱衆生生勇猛心。大慧!此世界中及餘佛國,有諸衆生行菩薩行,而復樂於聲聞法行,爲轉彼取大菩提,應化佛爲應化聲聞授記,非報佛法身佛而授記莂。大慧!聲聞辟支佛涅槃無差別。何以故?斷煩惱無差異故,斷煩惱障非斷智障。復次,大慧!見法無我斷於智障,見人無我斷煩惱障。大慧!轉意識故斷法障業障,以轉意阿梨耶識熏習故究竟淸淨。大慧!我常依本法體而住更不生法,依本名字章句,不覺不思而說諸法。大慧!如來常如意知常不失念,是故如來無覺無觀,諸佛如來離四種地已,遠離二種死、二種障、二種業故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來何故授阿羅漢阿耨多羅三藐三菩提記?何故復說無般涅槃法,衆生得成佛道?又何故說從初得佛至般涅槃,於其中間不說一字?又言如來常在於定,無覺無觀。又言佛事皆是化作。又言諸識刹那變壞。又言金剛神常隨衛護。又言前際不可知,而說有般涅槃。又現有魔及以魔業,又有餘報。謂旃遮婆羅門女,孫陀利外道女,及空鉢而還等事。世尊旣有如是業障,云何得成一切種智?旣已成於一切種智,云何不離如是諸過?”佛言:“諦聽!當爲汝說。大慧!我爲無餘涅槃界故,密勸令彼修菩薩行。此界、他土有諸菩薩,心樂求於聲聞涅槃,令捨是心,進修大行,故作是說。又變化佛與化聲聞而授記別,非法性佛。大慧!授聲聞記是祕密說。大慧!佛與二乘無差別者,據斷惑障,解脫一味,非謂智障。智障要見法無我性,乃淸淨故。煩惱障者,見人無我,意識捨離,是時初斷。藏識習滅,法障解脫,方得永淨。大慧!我依本住法作是密語,非異前佛,後更有說,先具如是諸文字故。大慧!如來正知無有妄念,不待思慮然後說法。如來久已斷四種習,離二種死,除二種障。


【求译】尔时大慧菩萨复白佛言:“世尊,世尊记阿罗汉得成阿耨多罗三藐三菩提,与诸菩萨等无差别。一切众生法不涅槃,谁至佛道?从初得佛至般涅槃,于其中间不说一字,亦无所答。如来常定故,亦无虑,亦无察。化佛化作佛事。何故说识刹那展转坏相?金刚力士常随侍卫。不施设本际。现魔、魔业,恶业果报。旃遮摩纳,孙陀利女,空钵而出,恶业障现。云何如来得一切种智,而不离诸过?”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛:“善哉世尊,唯然受教。”佛告大慧:“为无余涅槃故,说诱进行菩萨行者故。此及余世界修菩萨行者乐声闻乘涅槃,为令离声闻乘,进向大乘,化佛授声闻记,非是法佛。大慧!因是故,记诸声闻与菩萨不异。大慧!不异者,声闻、缘觉、诸佛如来烦恼障断,解脱一味。非智障断。大慧!智障者,见法无我,殊胜清净。烦恼障者,先习见人无我断,七识灭。法障解脱,识藏习灭,究竟清净。因本住法故,前后非性,无尽本愿故,如来无虑无察而演说法。正智所化故,念不忘故,无虑无察。四住地无明住地习气断故,二烦恼断,离二种死,觉人法无我及二障断。

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!如佛世尊与诸罗汉授阿耨多罗三藐三菩提记;如来复说诸佛如来不入涅槃;复说如来、应、正遍知,何等夜证大菩提,何等夜入般涅槃,于其中间不说一字;如来复说诸佛如来,常入无觉无观无分别定;复言作诸种种应化度诸众生;世尊复说诸识念念差别不住,金刚密迹常随侍卫;复说世间本际难知;复言众生入般涅槃,若入涅槃,应有本际;复说诸佛无有怨敌而见诸魔;复说如来断一切障,而见旃遮摩那、毘孙陀梨等谤,佛入娑梨那村竟不得食空钵而出。世尊!若如是者如来便有无量罪业。云何如来不离一切诸罪过恶,而得阿耨多罗三藐三菩提一切种智?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听,当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“我为曾行菩萨行诸声闻等依无余涅槃而与授记。大慧!我与声闻授记者,为怯弱众生生勇猛心。大慧!此世界中及余佛国,有诸众生行菩萨行,而复乐于声闻法行,为转彼取大菩提,应化佛为应化声闻授记,非报佛法身佛而授记莂。大慧!声闻辟支佛涅槃无差别。何以故?断烦恼无差异故,断烦恼障非断智障。复次,大慧!见法无我断于智障,见人无我断烦恼障。大慧!转意识故断法障业障,以转意阿梨耶识熏习故究竟清净。大慧!我常依本法体而住更不生法,依本名字章句,不觉不思而说诸法。大慧!如来常如意知常不失念,是故如来无觉无观,诸佛如来离四种地已,远离二种死、二种障、二种业故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来何故授阿罗汉阿耨多罗三藐三菩提记?何故复说无般涅槃法,众生得成佛道?又何故说从初得佛至般涅槃,于其中间不说一字?又言如来常在于定,无觉无观。又言佛事皆是化作。又言诸识刹那变坏。又言金刚神常随卫护。又言前际不可知,而说有般涅槃。又现有魔及以魔业,又有余报。谓旃遮婆罗门女,孙陀利外道女,及空钵而还等事。世尊既有如是业障,云何得成一切种智?既已成于一切种智,云何不离如是诸过?”佛言:“谛听!当为汝说。大慧!我为无余涅槃界故,密劝令彼修菩萨行。此界、他土有诸菩萨,心乐求于声闻涅槃,令舍是心,进修大行,故作是说。又变化佛与化声闻而授记别,非法性佛。大慧!授声闻记是秘密说。大慧!佛与二乘无差别者,据断惑障,解脱一味,非谓智障。智障要见法无我性,乃清净故。烦恼障者,见人无我,意识舍离,是时初断。藏识习灭,法障解脱,方得永净。大慧!我依本住法作是密语,非异前佛,后更有说,先具如是诸文字故。大慧!如来正知无有妄念,不待思虑然后说法。如来久已断四种习,离二种死,除二种障。


sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ | tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇas tamāgacchanty abhisamayadharmajñānakṣāntyā | ato vajrapāṇistān nānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavā na teṣu tathāgato na cānyatra tebhyas tathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti lakṣaṇopetaṃ ca deśayati na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhād ucchedadṛṣṭim āśrayanti bālapṛthagjanā ālayānavabodhāc chāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭir[1] na prajñāyate | svamativikalpasyaiva vinivṛtter mokṣaḥ prajñāyate | caturvāsanāprahāṇāt sarvadoṣaprahāṇam ||


【求譯】“大慧!心、意、意識、眼識等七,刹那習氣因離,善無漏品離,不復輪轉。大慧!如來藏者輪轉,涅槃苦樂因。空亂意,大慧!愚癡凡夫所不能覺。大慧!金剛力士所隨護者是化佛耳,非眞如來。大慧!眞如來者,離一切根、量。一切凡夫聲聞、緣覺及外道根、量悉滅,得現法樂,住無間法智忍故,非金剛力士所護。一切化佛不從業生。化化佛者,非佛,不離佛。因陶家輪等衆生所作相而說法,非自通處說自覺境界。復次,大慧!愚夫依七識身滅,起斷見。不覺識藏故,起常見。自妄[2]想故,不知本際。自妄想慧滅故,解脫。四住地無明住地習氣斷故,一切過斷。”

【菩譯】“大慧!七種識意意識眼耳鼻舌身念念不住,因虛妄熏習離於無漏諸善法故。大慧!如來藏世間不生不死,不來不去,常恒淸涼不變。復次,大慧!依如來藏故有世間涅槃苦樂之因,而諸凡夫不覺不知,而墮於空虛妄顚倒。大慧!金剛密迹常隨侍衛應化如來前後圍遶,非法佛報佛根本如來、應、正遍知。大慧!根本如來遠離諸根大小諸量,遠離一切凡夫聲聞辟支佛等。大慧!如實修行,得彼眞如樂行境界者,知根本佛,以得平等法忍故,是故金剛密迹隨應化佛。大慧!應化佛者無業無謗,而應化佛不異法佛報佛如來而亦不一,如陶師鹽等作所作事,應化佛作化衆生事,異眞實相說法,不說內所證法聖智境界。復次,大慧!一切凡夫外道聲聞辟支佛等,見六識滅墮於斷見,不見阿梨耶識墮於常見。復次,大慧!不見自心分別本際,是故世間名無本際。大慧!遠離自心分別見者,名爲解脫得涅槃證。大慧!諸佛如來遠離四種熏習氣故,是故無過。”

【實譯】“大慧!意及意識、眼識等七,習氣爲因,是刹那性,離無漏、善,非流轉法。大慧!如來藏者,生死流轉及是涅槃苦樂之因。凡愚不知,妄著於空。大慧!變化如來,金剛力士常隨衛護,非眞實佛。眞實如來離諸限[3]、量,二乘、外道所不能知。住現法樂,成就智忍,不假金剛力士所護。一切化佛不從業生,非卽是佛,亦非非佛。譬如陶師衆事和合而有所作,化佛亦爾,衆相具足而演說法,然不能說自證聖智所行之境。復次,大慧!諸凡愚人見六識滅,起於斷見。不了藏識,起於常見。大慧!自心分別是其本際,故不可得。離此分別,卽得解脫。四種習斷,離一切過。”


【求译】“大慧!心、意、意识、眼识等七,刹那习气因离,善无漏品离,不复轮转。大慧!如来藏者轮转,涅槃苦乐因。空乱意,大慧!愚痴凡夫所不能觉。大慧!金刚力士所随护者是化佛耳,非真如来。大慧!真如来者,离一切根、量。一切凡夫声闻、缘觉及外道根、量悉灭,得现法乐,住无间法智忍故,非金刚力士所护。一切化佛不从业生。化化佛者,非佛,不离佛。因陶家轮等众生所作相而说法,非自通处说自觉境界。复次,大慧!愚夫依七识身灭,起断见。不觉识藏故,起常见。自妄[4]想故,不知本际。自妄想慧灭故,解脱。四住地无明住地习气断故,一切过断。”

【菩译】“大慧!七种识意意识眼耳鼻舌身念念不住,因虚妄熏习离于无漏诸善法故。大慧!如来藏世间不生不死,不来不去,常恒清凉不变。复次,大慧!依如来藏故有世间涅槃苦乐之因,而诸凡夫不觉不知,而堕于空虚妄颠倒。大慧!金刚密迹常随侍卫应化如来前后围绕,非法佛报佛根本如来、应、正遍知。大慧!根本如来远离诸根大小诸量,远离一切凡夫声闻辟支佛等。大慧!如实修行,得彼真如乐行境界者,知根本佛,以得平等法忍故,是故金刚密迹随应化佛。大慧!应化佛者无业无谤,而应化佛不异法佛报佛如来而亦不一,如陶师盐等作所作事,应化佛作化众生事,异真实相说法,不说内所证法圣智境界。复次,大慧!一切凡夫外道声闻辟支佛等,见六识灭堕于断见,不见阿梨耶识堕于常见。复次,大慧!不见自心分别本际,是故世间名无本际。大慧!远离自心分别见者,名为解脱得涅槃证。大慧!诸佛如来远离四种熏习气故,是故无过。”

【实译】“大慧!意及意识、眼识等七,习气为因,是刹那性,离无漏、善,非流转法。大慧!如来藏者,生死流转及是涅槃苦乐之因。凡愚不知,妄著于空。大慧!变化如来,金刚力士常随卫护,非真实佛。真实如来离诸限[5]、量,二乘、外道所不能知。住现法乐,成就智忍,不假金刚力士所护。一切化佛不从业生,非即是佛,亦非非佛。譬如陶师众事和合而有所作,化佛亦尔,众相具足而演说法,然不能说自证圣智所行之境。复次,大慧!诸凡愚人见六识灭,起于断见。不了藏识,起于常见。大慧!自心分别是其本际,故不可得。离此分别,即得解脱。四种习断,离一切过。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


trīṇi yānāny ayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |

buddhatve vyākṛtāḥ sarve vītadeṣāś ca deśitāḥ || 1 ||


【求譯】三乘亦非乘,如來不磨滅,

    一切佛所說,說離諸過惡。

【菩譯】三乘及非乘,諸佛無量乘;

    一切記佛地,說諸煩惱斷。

【實譯】三乘及非乘,無有佛涅槃,

    悉授如來記,說離衆過惡。


【求译】三乘亦非乘,如来不磨灭,

    一切佛所说,说离诸过恶。

【菩译】三乘及非乘,诸佛无量乘;

    一切记佛地,说诸烦恼断。

【实译】三乘及非乘,无有佛涅槃,

    悉授如来记,说离众过恶。


abhisamayāntikaṃ jñānaṃ nirupādigatis tathā |

protsāhanā ca līnānām etat saṃdhāya deśitam || 2 ||


【求譯】爲諸無間智,及無餘涅槃,

    誘進諸下劣,是故隱覆說。

【菩譯】內身證聖智,及無餘涅槃;

    誘進怯衆生,是故隱覆說。

【實譯】成就究竟智,及無餘涅槃,

    誘進怯劣人,依此密意說。


【求译】为诸无间智,及无余涅槃,

    诱进诸下劣,是故隐覆说。

【菩译】内身证圣智,及无余涅槃;

    诱进怯众生,是故隐覆说。

【实译】成就究竟智,及无余涅槃,

    诱进怯劣人,依此密意说。


buddhair utpāditaṃ jñānaṃ mārgas tair eva deśitaḥ |

yānti tenaiva nānyena atas teṣāṃ na nirvṛtiḥ || 3 ||


【求譯】諸佛所起智,卽分別說道,

    諸乘非爲乘,彼則非涅槃。

【菩譯】如來得證智,亦說於彼道;

    衆生依入道,二乘無涅槃。

【實譯】諸佛所得智,演說如是道,

    惟此更非餘,故彼無涅槃。


【求译】诸佛所起智,即分别说道,

    诸乘非为乘,彼则非涅槃。

【菩译】如来得证智,亦说于彼道;

    众生依入道,二乘无涅槃。

【实译】诸佛所得智,演说如是道,

    唯此更非余,故彼无涅槃。


bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |

manovijñānasaṃbhūtā ālayaṃ ca manaḥ sthitāḥ || 4 ||


【求譯】欲色有及見,說是四住地,

    意識之所起,識宅意所住。

【菩譯】見欲色及有,及四種熏地;

    意識亦所生,見意識共住。

【實譯】欲色有諸見,如是四種習,

    意識所從生,藏意亦在中。


【求译】欲色有及见,说是四住地,

    意识之所起,识宅意所住。

【菩译】见欲色及有,及四种熏地;

    意识亦所生,见意识共住。

【实译】欲色有诸见,如是四种习,

    意识所从生,藏意亦在中。


manovijñānanetrādyair ucchedaś cāpy anityataḥ |

śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||


【求譯】意及眼識等,斷滅說無常,

    或作涅槃見,而爲說常住。

【菩譯】見意眼識等,常無常斷滅;

    常見依意等,而起涅槃見。

【實譯】見意識眼等,無常故說斷,

    迷意藏起常,邪智謂涅槃。


【求译】意及眼识等,断灭说无常,

    或作涅槃见,而为说常住。

【菩译】见意眼识等,常无常断灭;

    常见依意等,而起涅槃见。

【实译】见意识眼等,无常故说断,

    迷意藏起常,邪智谓涅槃。


iti laṅkāvatārasūtre[6] nairmāṇikaparivartaḥ saptamaḥ ||


【黄譯】以上是《入楞伽經》第七《變化品》


【黄译】以上是《入楞伽经》第七《变化品》


注释

  1. N pūrvakoṭir.
  2. 原字作“忘”,依《高麗大藏經》改爲“妄”。
  3. 依中華大藏經,“限”修訂爲“根”。
  4. 原字作“忘”,依《高丽大藏经》改为“妄”。
  5. 依中华大藏经,“限”修订为“根”。
  6. N無