L2:1-4/梵简

来自楞伽经导读
< L2:1-4
Admin讨论 | 贡献2021年1月15日 (五) 13:12的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||


【菩译】尔时罗婆那楞伽王复作是念:“我应问佛,如实行法,转于一切诸外道行,内心修行所观境界,离于应佛所作应事更有胜法。所谓如实修行者证于法时,所得三昧究竟之乐,若得彼乐是则名为如实修行者,是故我应问大慈悲如来世尊。如来能烧烦恼薪尽,及诸佛子亦能烧尽,如来能知一切众生心使烦恼,如来遍至一切智处,如来如实善能知解是相非相。我今应以妙神通力见于如来,见如来已,未得者得、已得者不退,得无分别三昧三摩跋提,得增长满足如来行处。”

【实译】尔时罗婆那王复作是念:“愿我更得奉见如来。如来世尊于观自在,离外道法,能说自证圣智境界,超诸应化所应作事,住如来定,入三昧乐,是故说名大观行师,亦复名为大哀愍者,能烧烦恼分别薪尽,诸佛子众所共围绕,普入一切众生心中,遍一切处,具一切智,永离一切分别事相。我今愿得重见如来大神通力。以得见故,未得者得,已得不退,离诸分别,住三昧乐,增长满足如来智地。”


atha bhagavāṃs tasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punar apy ātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīd daśagrīvo laṅkādhipatiḥ punar api dṛṣṭavānubhūtāṃ śobhāṃ śikhare tathāgatam arhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanuṃ | svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||


【菩译】尔时世尊如实照知楞伽王应证无生法忍时至,怜愍十头罗刹王故,所隐宫殿还复如本,身于种种宝网庄严山城中现。尔时十头罗刹楞伽王,见诸宫殿还复如本,一一山中处处皆见有佛、世尊、应、正遍知,三十二相妙庄严身而在山中,自见己身遍诸佛前;又见一切诸佛国土,及诸国王念身无常,由贪王位妻子眷属,五欲相缚无解脱期,便舍国土宫殿妻妾象马珍宝施佛及僧,入于山林出家学道;又见佛子在山林中勇猛精进,投身饿虎师子罗刹以求佛道;又见佛子在林树下读诵经典为人演说以求佛道;又见菩萨念苦众生坐于道场菩提树下思维佛道;又见一一佛前皆有圣者大慧菩萨说于内身修行境界;亦见一切夜叉眷属围绕而说名字章句。

【实译】尔时世尊知楞伽王即当证悟无生法忍,为哀愍故,便现其身,令所化事还复如本。时十头王见所曾覩,无量山城悉宝庄严,一一城中皆有如来、应、正等觉,三十二相以严其身。自见其身遍诸佛前,悉有大慧、夜叉围绕,说自证智所行之法。亦见十方诸佛国土,如是等事悉无有别。


atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||


【菩译】尔时世尊智慧观察现在大众,非肉眼观,如师子王奋迅视眄,呵呵大笑,顶上肉髻放无量光,肩胁腰髀胸卐德处及诸毛孔,皆放一切无量光明,如空中虹、如日千光,如劫尽时大火炽然猛炎之相,帝释梵王四天王等,于虚空中观察如来,见佛坐于须弥相对楞伽山顶上呵呵大笑。尔时菩萨众、帝释梵天四天王等作是思维:“何因何缘如来、应、正遍知,于一切法中而得自在,未曾如是呵呵大笑,复于自身出无量光默然而住,专念内身智慧境界不以为胜,如师子视观楞伽王念如实行?”

【实译】尔时世尊普观众会,以慧眼观,非肉眼观。如师子王奋迅回盻,欣然大笑。于其眉间、髀胁、腰颈及以肩臂、德字之中,一一毛孔皆放无量妙色光明,如虹拖[1]晖,如日舒光,亦如劫火猛焰炽然。时虚空中梵、释、四天,遥见如来坐如须弥楞伽山顶欣然大笑。尔时诸菩萨及诸天众咸作是念:“如来世尊于法自在,何因缘故,欣然大笑,身放光明,默然不动,住自证境,入三昧乐,如师子王周回顾视,观罗婆那念如实法?”


atha khalu mahāmatir bodhisattvo mahāsattvaḥ pūrvam evādhyeṣito rāvaṇasyānukampām upādāya tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāyānāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma | kaḥ khalv atra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye || bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate lokasvabhāvam avalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭum ārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakān api tathāgatān arhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | mām apy etarhi praṣṭukāmo yad anālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo ’nāgatān api jinān prakṣyati ||


【菩译】尔时圣者大慧菩萨摩诃萨,先受楞伽罗婆那王所启请已,念楞伽王,知诸一切大菩萨众心行之法,观察未来一切众生,心皆乐于名字说法,心迷生疑如说而取,著于一切声闻缘觉外道之行;诸佛世尊离诸一切心识之行能笑大笑,为彼大众断于疑心。而问佛言:“如来何因何缘何事呵呵大笑?”佛告圣者大慧菩萨:“善哉!善哉!善哉大慧!复善哉大慧!汝能观察世间妄想分别之心邪见颠倒,汝实能知三世之事而问此事,如汝所问,智者之问亦复如是,为自利利他故。大慧!此楞伽王曾问过去一切诸佛、应、正遍知如是二法,今复现在亦欲问我如是二法。此二法者,一切声闻缘觉外道,未尝知此二法之相。大慧!此十头罗刹亦问未来一切诸佛如此二法。”

【实译】尔时大慧菩萨摩诃萨先受罗婆那王请,复知菩萨众会之心,及观未来一切众生,皆悉乐著语言文字,随言取义而生迷惑,执取二乘、外道之行,或作是念:“世尊已离诸识境界,何因缘故欣然大笑?”为断彼疑而问于佛。佛即告言:“善哉,大慧!善哉,大慧!汝观世间,愍诸众生于三世中恶见所缠,欲令开悟而问于我。诸智慧人为利自他,能作是问。大慧!此楞伽王曾问过去一切如来、应、正等觉二种之义,今亦欲问,未来亦尔。此二种义差别之相,一切二乘及诸外道皆不能测。”


jānann eva bhagavāṁl laṅkādhipatim etad avocat | pṛccha tvaṃ laṅkādhipate | kṛtas te tathāgatenāvakāśaḥ mā vilamba pracalitamaulin yad yad evākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicaya buddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānām atikramyācalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tad anurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi | evam acintyo ’sau viṣayaḥ yad ekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthita | upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmiṃ yad adṛṣṭa pūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi ||


【菩译】尔时如来知而故问罗婆那王而作是言:“楞伽王!汝欲问我,随汝疑心今悉可问,我悉能答,断汝疑心令得欢喜。楞伽王!汝断虚妄分别之心,得地对治方便观察,如实智慧能入内身如实之相三昧乐行三昧,佛即摄取汝身善住奢摩他乐境界中,过诸声闻缘觉三昧不净之垢,能住不动、善慧、法云等地,善知如实无我之法,大宝莲花王座上而坐,得无量三昧而受佛职。楞伽王!汝当不久自见己身亦在如是莲花王座上而坐,法尔住持,无量莲花王眷属、无量菩萨眷属,各各皆坐莲花王座,而自围绕迭相瞻视,各各不久皆得住彼不可思议境界。所谓起一行方便行住诸地中,能见不可思议境界,见如来地无量无边种种法相,一切声闻缘觉、四天王帝释梵王等所未曾见。”

【实译】尔时如来知楞伽王欲问此义,而告之曰:“楞伽王!汝欲问我,宜应速问,我当为汝分别解释,满汝所愿,令汝欢喜。能以智慧思维观察,离诸分别,善知诸地,修习对治,证真实义,入三昧乐,为诸如来之所摄受,住奢摩他乐,远离二乘三昧过失,住于不动、善慧、法云菩萨之地,能如实知诸法无我,当于大宝莲花宫中,以三昧水而灌其顶,复现无量莲花围绕,无数菩萨于中止住,与诸众会递相瞻视,如是境界不可思议。楞伽王!汝起一方便行住修行地,复起无量诸方便行,汝定当得如上所说不思议事,处如来位,随形应物。汝所当得一切二乘及诸外道、梵、释、天等所未曾见。”


atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma |


【菩译】尔时楞伽王闻佛世尊听己问已,彼于无垢无量光明大宝莲花众宝庄严山上,无量天女而自围绕,现于无量种种异花、种种异香、散香涂香,宝幢幡盖、宝冠璎珞庄严身具;复现世间未曾闻见种种胜妙庄严之具;复现无量种种乐器,过诸天、龙、夜叉、乾闼婆、阿修罗、迦楼罗、紧陀罗、摩睺罗伽人非人等所有乐具;复随三界欲界、色界、无色界,所有乐具皆悉化作;复随十方诸佛国土,所有种种胜妙乐具皆悉化作,化作无量大宝罗网,遍覆一切诸佛菩萨大众之上;复竖无量种种宝幢。罗婆那王作如是等变化事已,身升虚空高七多罗树,住虚空中,雨种种伎乐、雨种种花,雨种种香、雨种种衣,满虚空中如澍大雨,以用供养佛及佛子,雨供养已从上而下,于虚空中即坐第二电光明大宝莲花王种种宝山上。尔时如来见其坐已发于微笑,听楞伽王问二种法。时楞伽王白佛言:

【实译】尔时楞伽王蒙佛许已,即于清净光明如大莲华宝山顶上,从座而起,诸婇女众之所围绕,化作无量种种色花,种种色香、末香、涂香、幢幡、幰盖、冠佩、璎珞,及余世间未曾见闻种种胜妙庄严之具。又复化作欲界所有种种无量诸音乐器,过诸天、龙、乾闼婆等一切世间之所有者。又复化作十方佛土昔所曾见诸音乐器。又复化作大宝罗网,遍覆一切佛菩萨上。复现种种上妙衣服,建立幢幡,以为供养。作是事已,即升虚空,高七多罗树。于虚空中,复雨种种诸供养云,作诸音乐,从空而下。即坐第二日、电光明如大莲花宝山顶上,欢喜恭敬,而作是言:


pṛṣṭā mayā pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhās taiś cāpi visarjitaṃ bhagavantam apy etarhi pṛcchāmi | deśanāpāṭhe cāyaṃ[2] buddhais tvayā cāvaśyam anuvarṇitaṃ bhaviṣyati | nirmitanirmāṇabhāṣitam idaṃ bhagavan dharmadvayam | na maunais tathāgatair bhāṣitaṃ maunā hi bhagavaṃs tathāgatāḥ samādhisukhagocaram evodbhāvayanti | na ca gocaraṃ vikalpayanti | taṃ deśayanti | tat sādhu me bhagavān svayam eva dharmavaśavartī dharmadvayaṃ tathāgato ’rhansamyaksaṃbuddho deśayatu | śroṣyantīme jinaputrā ahaṃ ca ||


【菩译】“世尊!此二种法我已曾问过去诸佛应正遍知,彼佛世尊已为我说。世尊!我今现在依名字章句亦问如来,如来毕竟应为我说。世尊!应化化佛说此二法非根本如来。世尊!根本如来修集三昧乐境界者,不说心识外诸境界。善哉世尊!如来自身于一切法而得自在,惟愿世尊、应、正遍知说此二法,一切佛子及我己身亦愿欲闻。”

【实译】“我今欲问如来二义。如是二义,我已曾问过去如来、应、正等觉,彼佛世尊已为我说。我今亦欲问于是义,唯愿如来为我宣说。世尊,变化如来说此二义,非根本佛。根本佛说三昧乐境,不说虚妄分别所行。善哉!世尊于法自在,唯愿哀愍,说此二义,一切佛子心皆乐闻。”


bhagavān āha | brūhi laṅkādhipate dharmadvayam || rākṣasendra āha | kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ | tat kathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇa dharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām | tat kathaṃ teṣāṃ prahāṇam evaṃ bhāvinām?


【菩译】尔时世尊知而即告楞伽王言:“楞伽王!汝问此二法。”尔时夜叉王更著种种金冠璎珞金庄严具而作是言:“如来常说:‘法尚应舍,何况非法。’世尊!云何言二法舍?世尊!何者是法?何者非法?世尊!舍法云何有二?以堕分别相中。虚妄分别是有无法,无大有大。世尊!阿梨耶识知名识相,所有体相如虚空中有毛轮住,不净尽智所知境界。世尊!法若如是,云何而舍?”

【实译】尔时世尊告彼王言:“汝应问我,当为汝说。”时夜叉王更著种种宝冠璎珞,诸庄严具以严其身,而作是言:“如来常说,法尚应舍,何况非法?云何得舍此二种法?何者是法?何者非法?法若应舍,云何有二?有二即堕分别相中。有体无体,是实非实,如是一切皆是分别,不能了知阿赖耶识无差别相,如毛轮住非净智境。法性如是,云何可舍?”


bhagavān āha | nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tv āryajñānādhigamaṃ pratidarśanena | tiṣṭhantu tāval laṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām | ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsād apratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāga indhanavaśād dīrghahrasvaprabhālpamahāviśeṣāś ca | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgaḥ | na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo ’rciṣaś ca prativibhāgaḥ | ekavījaprasūtānāṃ yat saṃtānānām api laṅkādhipate nāḍāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhaviśeṣāḥ | evaṃ sarvadharmaprarohadharmiṇāṃ vāhyānām ādhyātmikānām apy avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ | vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataś ca kuśalākuśalataś ca | na kevalam eṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣo yoginām api yogam abhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kim aṅga punar dhamādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavaty eva ||


【菩译】佛告楞伽王:“楞伽王!汝不见瓶等无常败坏之法,毛道凡夫分别境界差别之相。楞伽王!何故不如是取?有法非法差别之相,依毛道凡夫分别心有,非圣证智以为可见。楞伽王!且置瓶等种种相事,毛道凡夫心谓为有,非谓圣人以为有法。楞伽王!譬如一火炎烧宫殿园林草木,见种种火光明色炎各各差别,依种种薪草木长短,分别见有胜负之相,此中何故不如是知有法非法差别之相?楞伽王!非但火炎依一相续身中见有种种诸相差别。楞伽王!如一种子一相续生牙茎枝叶华果树林种种异相,如是内外所生诸法,无明及行、阴界入等一切诸法,三界所生皆有差别;现乐形相言语去来胜智异相,一相境界而取于相,见下中上胜相染净善不善相。楞伽王!非但种种法中见差别相,觉如实道者内证行中亦有见于种种异相,何况法非法无分别种种差别相。

【实译】尔时佛告楞伽王言:“楞伽王!汝岂不见瓶等无常败坏之法,凡夫于中妄生分别?汝今何故不如是知法与非法差别之相?此是凡夫之所分别,非证智见。凡夫堕在种种相中,非诸证者。楞伽王!如烧宫殿园林,见种种焰,火性是一,所出光焰由薪力故,长短大小各各差别。汝今云何不如是知法与非法差别之相?楞伽王!如一种子,生牙、茎、枝、叶及以花、果,无量差别。外法如是,内法亦然。谓无明为缘,生蕴、界、处一切诸法,于三界中受诸趣生,有苦乐、好丑、语默、行止各各差别。又如诸识,相虽是一,随于境界有上中下、染净、善恶种种差别。楞伽王!非但如上法有差别,诸修行者修观行时,自智所行亦复见有差别之相。况法与非法,而无种种差别分别?


asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt tatra laṅkādhipate dharmāḥ katame yad utaite tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ity upadiśyante te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśān na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||


【菩译】“楞伽王!有法非法种种差别相。楞伽王!何者为法?所谓一切外道声闻缘觉毛道凡夫分别之见,从因实物以为根本生种种法,如是等法应舍应离,莫取于相而生分别,见自心法计以为实。楞伽王!无瓶实法而毛道凡夫虚妄分别,法本无相,如实知观名舍诸法。

【实译】“楞伽王!法与非法差别相者,当知悉是相分别故。楞伽王!何者是法?所谓二乘及诸外道,虚妄分别说有实等为诸法因。如是等法应舍应离,不应于中分别取相。见自心法性,则无执著。瓶等诸物,凡愚所取,本无有体。诸观行人,以毗钵舍那如实观察,名舍诸法。


tatrādharmāḥ katame ye ’labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukās teṣām apravṛttir dṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṃ bhavati | punar apy alabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmā alabdhātmakatvāt na lakṣaṇataḥ kalpyāḥ | te ’nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṃ bhavati | yad uktavān asi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tad etad uktam ||


【菩译】“楞伽王!何等为非法?所谓无有身相,唯自心灭妄想分别,而诸凡夫见实法非实法,菩萨如实见如是舍非法。复次,楞伽王!何者复为非法?所谓兔马驴驼角、石女儿等无身无相,而毛道凡夫取以为无,为世间义说于名字,非取相如彼瓶等法可舍,智者不取如是虚妄分别,兔角等名字法亦是可舍,是故舍法及非法。楞伽王!汝今问我法及非法云何舍?我已说竟。

【实译】“楞伽王!何者是非法?所谓诸法无性无相,永离分别。如实见者,若有若无如是境界彼皆不起。是名舍非法。复有非法,所谓兔角、石女儿等,皆无性相,不可分别,但随世俗说有名字,非如瓶等而可取著。以彼非是识之所取,如是分别亦应舍离。是名舍法及舍非法。楞伽王!汝先所问,我已说竟。


yad apy uktavān asi laṅkādhipate | pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭās taiś ca visarjitaṃ pūrvam iti laṅkādhipate vikalpasyaitad adhivacanam atīto ’py evaṃ vikalpyate atītaḥ | evam anāgato ’dhunāpi dharmatayā | nirvikalpās tathāgatāḥ sarvavikalpaprapañcātītā na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate | prajñayānimittacāriṇaḥ | ato jñānātmakās tathāgatā jñānaśarīrā na kalpante na kalpyante | kena na kalpante manasātmato jīvataḥ pudgalataḥ | kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataś ca | ato vikalpāvikalpāgatena bhavitavyam ||


【菩译】“楞伽王!汝言:‘我于过去应正遍知已问此法,彼诸如来已为我说。’楞伽王!汝言过去者即分别相,未来现在分别亦尔。楞伽王!我说真如法体是如实者亦是分别,如分别色为实际,为证实智乐修行无相智慧,是故莫分别如来为智身智体,心中莫分别,意中莫取我人命等。云何不分别?意识中取种种境界,如色形相如是莫取,莫分别可分别。

【实译】“楞伽王!汝言‘我于过去诸如来所已问是义,彼诸如来已为我说。’楞伽王!汝言过去,但是分别,未来亦然。我亦同彼。楞伽王!彼诸佛法皆离分别,已出一切分别戏论,非如色相,唯智能证,为令众生得安乐故而演说法。以无相智说名如来,是故如来以智为体。智为身故,不可分别,不可以所分别,不可以我、人、众生相分别。何故不能分别?以意识因境界起,取色形相,是故离能分别,亦离所分别。


api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāro niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito ’sattvāt sarvadharmāṇāṃ | na cātra kaścic chṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṃ paśyati laṅkādhipate sa samyakpaśyati | anyathā paśyanto vikalpe carantīti svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpe vā gṛhe vāṅgacchāyā pratiśrutkāni | atra svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti vikalpayanti puṣṇanti na praśamaṃ pratilabhante | ekāgrasyaitad adhivacanam | tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yat samādhiḥ paramo jāyata iti ||


【菩译】“复次,楞伽王!譬如壁上画种种相,一切众生亦复如是。楞伽王!一切众生犹如草木无业无行。楞伽王!一切法非法无闻无说。楞伽王!一切世间法皆如幻,而诸外道凡夫不知。楞伽王!若能如是见如实见者名为正见,若异见者名为邪见,若分别者名为取二。楞伽王!譬如镜中像自见像,譬如水中影自见影,如月灯光在屋室中影自见影,如空中响声自出声取以为声,若如是取法与非法,皆是虚妄妄想分别;是故不知法及非法,增长虚妄不得寂灭。寂灭者名为一心,一心者名为如来藏,入自内身智慧境界,得无生法忍三昧。”

【实译】“楞伽王!譬如壁上彩画众生无有觉知,世间众生悉亦如是,无业无报。诸法亦然,无闻无说。楞伽王!世间众生犹如变化,凡夫外道不能了达。楞伽王!能如是见,名为正见。若他见者,名分别见。由分别故,取著于二。楞伽王!譬如有人,于水镜中自见其像,于灯月中自见其影,于山谷中自闻其响,便生分别而起取著。此亦如是,法与非法唯是分别。由分别故,不能舍离,但更增长一切虚妄,不得寂灭。寂灭者,所谓一缘。一缘者是最胜三昧,从此能生自证圣智,以如来藏而为境界。”


rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||


注释

  1. 原字作“拕”,依《高丽大藏经》改为“拖”字。
  2. N iyam; V ayam.